Home12. शांतिपर्व (Page 3)

12. शांतिपर्व ()

1 [वैषम्पायन] जञातिशॊकाभितप्तस्य पराणान अभ्युत्सिकृक्षतः
जयेष्ठस्य पाण्डुपुत्रस्य वयासः शॊकम अपानुदत

1 [पराषर] मनॊरथरथं पराप्य इन्द्रियार्थ हयं नरः
रश्मिभिर जञानसंभूतैर यॊ गच्छति स बुद्धिमान

1 [पराषर] कः कस्य चॊपकुरुते कश च कस्मै परयच्छति
परानी करॊत्य अयं कर्म सर्वम आत्मार्थम आत्मना

1 [पराषर] वृत्तिः सकाशाद वर्णेभ्यस तरिभ्यॊ हीनस्य शॊभना
परीत्यॊपनीता निर्दिष्टा धर्मिष्ठान कुरुते सदा

1 [पराषर] परतिग्रहागता विप्रे कषत्रिये शस्त्रनिर्जिताः
वैश्ये नयायार्जिताश चैव शूद्रे शुश्रूसयार्जिताः
सवलाप्य अर्थाः परशस्यन्ते धर्मस्यार्थे महाफलाः

1 [पराषर] एष धर्मविधिस तात गृहस्थस्य परकीर्तितः
तपस्विधिं तु वक्ष्यामि तन मे निगदतः शृणु

1 [जनक] वर्णॊ विशेषवर्णानां महर्षे केन जायते
एतद इच्छाम्य अहं शरॊतुं तद बरूहि वदतां वर

1 [पराषर] पिता सुखायॊ गुरवः सत्रियश च; न निर्गुणा नाम भवन्ति लॊके
अनन्यभक्ताः परियवादिनश च; हिताश च वश्याश च तथैव राजन

1 [भी] पुनर एव तु पप्रच्छ जनकॊ मिथिलाधिपः
पराशरं महात्मानं धर्मे परमनिश्चयम

1 [य] सत्यं कषमां दमं परज्ञां परशंसन्ति पितामह
विद्वांसॊ मनुजा लॊके कथम एतन मतं तव

1 [य] सांख्ये यॊगे च मे तात विशेषं वक्तुम अर्हसि
तव सर्वज्ञ सर्वं हि विदितं कुरुसत्तम

1 [वैषम्पायन] अव्याहरति कौन्तेये धर्मपुत्रे युधिष्ठिरे
गुडाकेशॊ हृषीकेशम अभ्यभाषत पाण्डवः

1 [य] सम्यक तवयायं नृपते वर्णितः शिष्टसंमतः
यॊगमार्गॊ यथान्यायं शिष्यायेह हितैषिणा

1 [य] किं तद अक्षरम इत्य उक्तं यस्मान नावार्तते पुनः
किं च तत कषरम इत्य उक्तं यस्माद आवर्तते पुनः

1 [वसिस्ठ] एवम अप्रतिबुद्धत्वाद अबुद्धम अनुवर्तते
देहाद देहसहस्राणि तथा समभिपद्यते

1 [वसिस्ठ] एवम अप्रतिबुद्धत्वाद अबुद्ध जनसेवनात
सर्ग कॊति सहस्राणि पतनान्तानि गच्छति

1 [करालजनक] नानात्वैकत्वम इत्य उक्तं तवयैतद ऋषिसत्तम
पश्यामि चाभिसंदिग्धम एतयॊर वै निदर्शनम

1 [वसिस्ठ] सांख्यदर्शनम एतावद उक्तं ते नृपसत्तम
विद्याविद्ये तव इदानीं मे तवं निबॊधानुपूर्वशः

1 [वसिस्ठ] अप्रबुद्धम अथाव्यक्तम इमं गुणविधिं शृणु
गुणान धारयते हय एषा सृजत्य आक्षिपते तथा

1 [भी] मृगयां विचरन कश चिद विजने जनकात्मजः
वने ददर्श विप्रेन्द्रम ऋषिं वंशधरं भृगॊः

1 [य] धर्माधर्मविमुक्तं यद विमुक्तं सर्वसंश्रयात
जन्ममृत्युविमुक्तं च विमुक्तं पुण्यपापयॊः

1 [याज्नवल्क्य] अव्यक्तस्य नरश्रेष्ठ कालसंख्यां निबॊध मे
पञ्च कल्पसहस्राणि दविगुणान्य अहर उच्यते

1 [नारद] कर्णस्य बाहुवीर्येण परश्रयेण दमेन च
तुतॊष भृगुशार्दूलॊ गुरुशुश्रूषया तथा

1 [युधिस्ठिर] स कथं काञ्चनष्ठीवी सृञ्जयस्य सुतॊ ऽभवत
पर्वतेन किमर्थं च दत्तः केन ममार च

1 [या] तत्त्वानां सर्ग संख्या च कालसंख्या तथैव च
मया परॊक्तानुपूर्व्येण संहारम अपि मे शृणु

1 [या] पादाव अध्यात्मम इत्य आहुर बराह्मणास तत्त्वदर्शिनः
गन्तव्यम अधिभूतं च विष्णुस तत्राधिदैवतम

1 [या] एते परधानस्य गुणास तरयः पुरुषसत्तम
कृत्स्नस्य चैव जगतस तिष्ठन्त्य अनपगाः सदा

1 [या] न शक्यॊ निर्गुणस तात गुणी कर्तुं विशां पते
गुणवांश चाप्य अगुणवान यथातत्त्वं निबॊध मे

1 [या] सांख्यज्ञानं मया परॊक्तं यॊगज्ञानं निबॊध मे
यथा शरुतं यथादृष्टं तत्त्वेन नृपसत्तम

1 [या] तथैवॊत्क्रममाणं तु शृणुष्वावहितॊ नृप
पद्भ्याम उत्क्रममाणस्य वैष्नवं सथानम उच्यते

1 [या] अव्यक्तस्थं परं यत तत पृष्टस ते ऽहं नराधिप
परं गुह्यम इमं परश्नं शृणुष्वावहितॊ नृप

1 [य] ऐश्वर्यं वा महत पराप्य धनं वा भरतर्षभ
दीर्घम आयुर अवाप्याथ कथं मृत्युम अतिक्रमेत

1 [य] अपरित्यज्य गार्हस्थ्यं कुरुराजर्षिसत्तम
कः पराप्तॊ विनयं बुद्ध्या मॊक्षतत्त्वं वदस्व मे

1 [य] कथं निर्वेदम आपन्नः शुकॊ वैयासकिः पुरा
एतद इच्छामि कौरव्य शरॊतुं कौतूहलं हि मे

1 [वैषम्पायन] ततॊ राजा पाण्डुसुतॊ नारदं परत्यभाषत
भगवञ शरॊतुम इच्छामि सुवर्णष्ठीवि संभवम

1 [य] कथं वयासस्य धर्मात्मा शुकॊ जज्ञे महातपः
सिधिं च परमां पराप्तस तन मे बरूहि पितामह

1 [भी] स लब्ध्वा परमं देवाद वरं सत्यवती सुतः
अरणीं तव अथ संगृह्य ममन्थाग्निचिकीर्षया

1 [भी] स मॊक्षम अनुचिन्त्यैव शुकः पितरम अभ्यगात
पराहाभिवाद्य च गुरुं शरेयॊ ऽरथी विनयान्वितः

1 [भी] ततः स राजा जनकॊ मन्त्रिभिः सह भारत
पुरः पुरॊहितं कृत्वा सर्वाण्य अन्तःपुराणि च

1 [भी] एतच छरुत्वा तु वचनं कृतात्मा कृतनिश्चयः
आत्मनात्मानम आस्थाय दृष्ट्वा चात्मानम आत्मना

1 [भी] एतच छरुत्वा गुरॊर वाक्यं वयास शिष्या महौजसः
अन्यॊन्यं हृष्टमनसः परिषस्वजिरे तदा

1 [भी] एतस्मिन्न अन्तरे शून्ये नारदः समुपागमत
शुकं सवाध्यायनिरतं वेदार्थान वक्तुम ईप्सितान

1 [नारद] अशॊकं शॊकनाशार्थं शास्त्रं शान्ति करं शिवम
निशम्य्य लभते बुद्धिं तां लब्ध्वा सुखम एधते

1 [नारद] सुखदुःखविपर्यासॊ यदा समुपपद्यते
नैनं परज्ञा सुनीतं वा तरायते नापि पौरुषम

1 [भी] गिरिपृष्ठं समारुह्य सुतॊ वयासस्य भारत
समे देशे विविक्ते च निःशलाक उपाविशत

1 [वैषम्पायन] तूष्णींभूतं तु राजानं शॊचमानं युधिष्ठिरम
तपस्वी धर्मतत्त्वज्ञः कृष्णद्वैपायनॊ ऽबरवीत

1 [भी] इत्य एवम उक्त्वा वचनं बरह्मर्षिः सुमहातपः
परातिष्ठत शुकः सिद्धिं हित्वा लॊकांश चतुर्विधान

1 [य] गृहस्थॊ बरह्मचारी वा वानप्रस्थॊ ऽथ भिक्षुकः
य इच्छेत सिद्धिम आस्थातुं देवतां कां यजेत सः

1 [भीस्म] स एवम उक्तॊ दविपदां वरिष्ठॊ; नारायणेनॊत्तम पूरुषेन
जगाद वाक्यं दविपदां वरिष्ठं; नारायणं लॊकहिताधिवासम

1 [भीस्म] ततॊ ऽतीते महाकल्पे उत्पन्ने ऽङगिरसः सुते
बभूवुर निर्वृता देवा जाते देवपुरॊहिते

1 [युधिस्थिर] यदा भक्तॊ भगवत आसीद राजा महावसुः
किमर्थं स परिभ्रष्टॊ विवेश विवरं भुवः

1 [भीस्म] पराप्य शवेतं महाद्वीपं नारदॊ भगवान ऋषिः
ददर्श तान एव नराञ शवेतांश चन्द्रप्रभाञ शुभान

1 [भीस्म] एवं सतुतः स भगवान गुह्यैस तथ्यैश च नामभिः
तं मुनिं दर्शयाम आस नारदं विश्वरूपधृक

1 [जनमेजय] कथं स भगवान देवॊ यज्ञेष्व अग्रहरः परभुः
यज्ञधारी च सततं वेदवेदाङ्गवित तथा

1 [जनमेजय] अस्तौषीद यैर इमं वयासः सशिष्यॊ मधुसूदनम
नामभिर विविधैर एषां निरुक्तं भगवन मम

1 [अर्जुन] अग्नीषॊमौ कथं पूर्वम एकयॊनी परवर्तितौ
एष मे संशयॊ जातस तं छिन्धि मधुसूदन

1 [युधिस्ठिर] हताः पुत्राश च पौत्राश च भरातरः पितरस तथा
शवशुरा गुरवश चैव मातुलाः सपितामहाः

1 [भगवान] सूर्या चन्द्रमसौ शश्वत केशैर मे अंशुसंज्ञितैः
बॊधयंस तापयंश चैव जगद उत्तिष्ठतः पृथक

1 [जनमेजय] बरह्मन सुमहद आख्यानं भवता परिकीर्तितम
यच छरुत्वा मुनयः सर्वे विस्मयं परमं गताः

1 [नरनारायणौ] धन्यॊ ऽसय अनुगृहीतॊ ऽसि यत ते दृष्टः सवयंप्रभुः
न हि तं दृष्टवान कश चित पद्मयॊनिर अपि सवयम

1 [वैषम्पायन] कस्य चित तव अथ कालस्य नारदः परमेष्ठिजः
दैवं कृत्वा यथान्यायं पित्र्यं चक्रे ततः परम

1 [वैषम्पायन] शरुत्वैतन नारदॊ वाक्यं नरनारायणेरितम
अत्यन्तभक्तिमान देवे एकान्तित्वम उपेयिवान

1 [जनमेजय] शरुतं भगवतस तस्य माहात्म्यं परमात्मनः
जन्म धर्मगृहे चैव नरनारायणात्मकम
महावराह सृष्टा च पिण्डॊत्पत्तिः पुरातनी

1 अहॊ हय एकान्तिनः सर्वान परीणाति भगवान हरिः
विधिप्रयुक्तां पूजां च गृह्णाति भगवान सवयम

1 [जनमेजय] सांख्यं यॊगं पञ्चरात्रं वेदारण्यकम एव च
जञानान्य एतानि बरह्मर्षे लॊकेषु परचरन्ति ह

1 [जनमेजय] बहवः पुरुषा बरह्मन्न उताहॊ एक एव तु
कॊ हय अत्र पुरुषः शरेष्ठः कॊ वा यॊनिर इहॊच्यते

1 [बरह्मा] शृणु पुत्र यथा हय एष पुरुषः शाश्वतॊ ऽवययः
अक्षयश चाप्रमेयश च सर्वगश च निरुच्यते

1 [वैषम्पायन] युधिष्ठिरस्य तद वाक्यं शरुत्वा दवैपायनस तदा
समीक्ष्य निपुणं बुद्ध्या ऋषिः परॊवाच पाण्डवम

1 [य] धर्माः पितामहेनॊक्ता मॊक्षधर्माश्रिताः शुभाः
धर्मम आश्रमिणां शरेष्ठं वक्तुम अर्हति मे भवान

1 [भीस्म] आसीत किल कुरुश्रेष्ठ महापद्मे पुरॊत्तमे
गङ्गाया दक्षिणे तीरे कश चिद विप्रः समाहितः

1 [बराह्मण] समुत्पन्नाभिधानॊ ऽसमि वाङ माधुर्येण ते ऽनघ
मित्रताम अभिपन्नस तवां किं चिद वक्ष्यामि तच छृणु

1 [अतिथि] उपदेशं तु ते विप्र करिष्ये ऽहं यथागमम
पुरुणा मे यथाख्यातम अर्थतस तच च मे शृणु

1 [बराह्मण] अतिभारॊद्यतस्यैव भारापनयनं महत
पराश्वास करं वाक्यम इदं मे भवतः शरुतम

1 [भीस्म] स वनानि विचित्राणि तीर्थानि च सरांसि च
अभिगच्छन करमेण सम कं चिन मुनिम उपस्थितः

1 [भीस्म] अथ तेन नरश्रेष्ठ बराह्मणेन तपस्विना
निराहारेण वसता दुःखितास ते भुजंगमाः

1 [भीस्म] अथ काले बहुतिथे पूर्णे पराप्तॊ भुजंगमः
दत्ताभ्यनुज्ञः सवं वेश्म कृतकर्मा विवस्वतः

1 [नाग] अथ बराह्मणरूपेण कं तं समनुपश्यसि
मानुषं केवलं विप्रं देवं वाथ शुचिस्मिते

1 [भीस्म] स पन्नगपतिस तत्र परययौ बराह्मणं परति
तम एव मनसा धयायन कार्यवत्तां विचारयन

1 [युधिस्ठिर] कानि कृत्वेह कर्माणि परायश्चित्तीयते नरः
किं कृत्वा चैव मुच्येत तन मे बरूहि पितामहः

1 [बराह्मण] विवस्वतॊ गच्छति पर्ययेण; वॊढुं भवांस तं रथम एकचक्रम
आश्चर्यभूतं यदि तत्र किं चिद; दृष्टं तवया शंसितुम अर्हसि तवम

1 [सूर्य] नैष देवॊ ऽनिलसखॊ नासुरॊ न च पन्नगः
उञ्छवृत्ति वरते सिद्धॊ मुनिर एष दिवं गतः

1 [बराह्मण] आश्चर्यं नात्र संदेहः सुप्रीतॊ ऽसमि भुजंगम
अन्वर्थॊपगतैर वाक्यैः पन्थानं चास्मि दर्शितः

1 [भीस्म] स चामन्त्र्यॊरग शरेष्ठं बराह्मणः कृतनिश्चयः
दीक्षाकान्स्की तदा राजंश चयवनं भार्गवं शरितः

1 [वयास] तपसा कर्मभिश चैव परदानेन च भारत
पुनाति पापं पुरुषः पूतश चेन न परवर्तते

1 [वैषम्पायन] एवम उक्तॊ भगवता धर्मराजॊ युधिष्ठिरः
चिन्तयित्वा मुहूर्तं तु परत्युवाच तपॊधनम

1 [युधिस्ठिर] शरॊतुम इच्छामि भगवन विस्तरेण महामुने
राजधर्मान दविजश्रेष्ठ चातुर्वर्ण्यस्य चाखिलान

1 [वैषम्पायन] परवेशने तु पार्थानां जनस्य पुरवासिनः
दिदृक्षूणां सहस्राणि समाजग्मुर बहून्य अथ

1 [भ] शरूयतां पार्थ तत्त्वेन विश्वामित्रॊ यथा पुरा
बराह्मणत्वं गतस तात बरह्मर्षित्वं तथैव च

1 [नारद] कर्णस तु समवाप्यैतद अस्त्रं भार्गवनन्दनात
दुर्यॊधनेन सहितॊ मुमुदे भरतर्षभ

1 [वैषम्पायन] ततः कुन्तीसुतॊ राजा गतमन्युर गतज्वरः
काञ्चने पराङ्मुखॊ हृष्टॊ नयषीदत परमासने

1 [वैषम्पायन] परकृतीनां तु तद वाक्यं देशकालॊपसंहितम
शरुत्वा युधिष्ठिरॊ राजाथॊत्तरं परत्यभाषत

1 [वैषम्पायन] ततॊ युधिष्ठिरॊ राजा जञातीनां ये हता मृधे
शराद्धानि कारयाम आस तेषां पृथग उदारधीः

1 [वैषम्पायन] अभिषिक्तॊ महाप्राज्ञॊ राज्यं पराप्य युधिष्ठिरः
दाशार्हं पुण्डरीकाक्षम उवाच पराञ्जलिः शुचिः

1 [वैषम्पायन] ततॊ विसर्जयाम आस सर्वाः परकृतयॊ नृपः
विविशुश चाभ्यनुज्ञाता यथा सवानि गृहाणि च

1 [जनमेजय] पराप्य राज्यं महातेजा धर्मराजॊ युधिष्ठिरः
यद अन्यद अकरॊद विप्र तन मे वक्तुम इहार्हसि

1 [युधिस्ठिर] किम इदं परमाश्चर्यं धयायस्य अमितविक्रम
कच चिल लॊकत्रयस्यास्य सवस्ति लॊकपरायण

1 [जनमेजय] शरतल्पे शयानस तु भरतानां पितामहः
कथम उत्सृष्टवान देहं कं च यॊगम अधारयत

1 [वैषम्पायन] ततः स च हृषीकेशः स च राजा युधिष्ठिरः
कृपादयश च ते सर्वे चत्वारः पाण्डवाश च ह

1 [वासुदेव] शृणु कौन्तेय रामस्य मया यावत परिश्रुतम
महर्षीणां कथयतां कारणं तस्य जन्म च

1 [नारद] आविष कृतबलं कर्णं जञात्वा राजा तु मागधः
आह्वयद दवैरथेनाजौ जरासंधॊ महीपतिः