अध्याय 341

महाभारत संस्कृत - शांतिपर्व

1 [भीस्म] आसीत किल कुरुश्रेष्ठ महापद्मे पुरॊत्तमे
गङ्गाया दक्षिणे तीरे कश चिद विप्रः समाहितः

2 सौम्यः सॊमान्वये वेदे गताध्वा छिन्नसंशयः
धर्मनित्यॊ जितक्रॊधॊ नित्यतृप्तॊ जितेन्द्रियः

3 अहिंसा निरतॊ नित्यं सत्यः सज जनसंमतः
नयायप्राप्तेन वित्तेन सवेन शीलेन चान्वितः

4 जञातिसंबन्धिवपुले मित्रापाश्रय संमते
कुले महति विख्याते विशिष्टां वृत्तिम आस्थितः

5 सपुत्रान बहुलान दृष्ट्वा विपुले कर्मणि सथितः
कुलधर्माश्रितॊ राजन धर्मचर्या परॊ ऽभवत

6 ततः स धर्मं वेदॊक्तं यथाशास्त्रॊक्तम एव च
शिष्टाचीर्णं च धर्मं च तरिविधं चिन्त्य चेतसा

7 किं नु मे सयाच छुभं कृत्वा किं कषमं किं परायनम
इत्य एवं खिद्यते नित्यं न च याति विनिश्चयम

8 तस्यैवं खिद्यमानस्य धर्मं परमम आस्थितः
कदा चिद अतिथिः पराप्तॊ बराह्मणः सुसमाहितः

9 स तस्मै सत्क्रियां चक्रे करिया युक्तेन हेतुना
विश्रान्तं चैनम आसीनम इदं वचनम अब्रवीत

अध्याय 3
अध्याय 3