1 [धृ]
किं तस्यां मम सेनायां नासन के चिन महारथाः
ये तथा सात्यकिं यान्तं नैवाघ्नन नाप्य अवारयन
1 [स]
वयूहेष्व आलॊड्यमानेषु पाण्डवानां ततस ततः
सुदूरम अन्वयुः पार्थाः पाञ्चालाः सह सॊमकैः
1 [स]
तस्मिन विलुलिते सैन्ये सैन्धवायार्जुने गते
सात्वते भीमसेने च पुत्रस ते दरॊणम अभ्ययात
तवरन्न एकरथेनैव बहु कृत्यं विचिन्तयन
1 [धृ]
यस्मिञ जयाशा सततं पुत्राणां मम संजय
तं दृष्ट्वा विमुखं संख्ये किं नु दुर्यॊधनॊ ऽबरवीत
कर्णॊ वा समरे तात किम अकार्षीद अतः परम
1 [स]
तवात्मजांस तु पतितान दृष्ट्वा कर्णः परतापवान
करॊधेन महताविष्टॊ निर्विण्णॊ ऽभूत स जीवितात
1 [स]
तवात्मजांस तु पतितान दृष्ट्वा कर्णः परतापवान
करॊधेन महताविष्टॊ निर्विण्णॊ ऽभूत स जीवितात
1 [स]
स रणे वयचरत पार्थः परेक्षणीयॊ धनंजयः
युगपद दिक्षु सर्वासु चित्राण्य अस्त्राणि दर्शयन
1 [स]
सैन्धवे निहते राजन पुत्रस तव सुयॊधनः
अश्रुक्लिन्न मुखॊ दीनॊ निरुत्साहॊ दविषज जये
अमन्यतार्जुन समॊ यॊधॊ भुवि न विद्यते
1 [धृ]
यत तदा पराविशत पाण्डून आचार्यः कुपितॊ वशी
उत्क्वा दुर्यॊधनं सम्यङ मम शास्त्रातिगं सुतम
1 [धृ]
तस्मिन परविष्टे दुर्धर्षे सृञ्जयान अमितौजसि
अमृष्यमाणे संरब्धे का वॊ ऽभूद वै मतिस तदा
1 [स]
परायॊपविष्टे तु हते पुत्रे सात्यकिना ततः
सॊमदत्तॊ भृशं करुद्धः सात्यक्तिं वाक्यम अब्रवीत
1 [स]
दरुपदस्यात्मजान दृष्ट्वा कुन्तिभॊजसुतांस तथा
दरॊणपुत्रेण निहतान राक्षसांश च सहस्रशः
1 [स]
उदीर्यमाणं तद दृष्ट्वा पाण्डवानां महद बलम
अविषह्यं च मन्वानः कर्णं दुर्यॊधनॊ ऽबरवीत
1 [स]
वर्तमाने तथा युद्धे घॊररूपे भयावहे
तमसा संवृते लॊके रजसा च महीपते
नापश्यन्त रणे यॊधाः परस्परम अवस्थिताः
1 [स]
नकुलं रभसं युद्धे निघ्नन्तं वाहिनीं तव
अभ्ययात सौबलः करुद्धस तिष्ठ तिष्ठेति चाब्रवीत
1 [स]
संप्रेक्ष्य समरे भीमं रक्षसा गरस्तम अन्तिकात
वासुदेवॊ ऽबरवीद वाक्यं घटॊत्कचम इदं तदा
1 [स]
निहत्यालायुधं रक्षः परहृष्टात्मा घटॊत्कचः
ननाद विविधान नादान वाहिन्याः परमुखे सथितः
1 [धृ]
एकवीर वधे मॊघा शक्तिः सूतात्मजे यदा
कस्मात सर्वान समुत्सृज्य स तां पार्थे न मुक्तवान
1 [स]
तरिभागमात्रशेषायां रात्र्यां युद्धम अवर्तत
कुरूणां पाण्डवानां च संहृष्टानां विशां पते
1 [धृ]
अधर्मेण हतं शरुत्वा धृष्टद्युम्नेन संजय
बराह्मणं पितरं वृद्धम अश्वत्थामा किम अब्रवीत
1 [स]
परादुर्भूते ततस तस्मिन्न अस्त्रे नारायणे तदा
परावात सपृषतॊ वायुर अनभ्रे सतनयित्नुमान
1 [धृ]
साङ्गा वेदा यथान्यायं येनाधीता महात्मना
यस्मिन साक्षाद धनुर्वेदॊ हरीनिषेधे परतिष्ठितः
1 [स]
ततः संशप्तका राजन समे देशे वयवस्थिताः
वयूह्यानीकं रथैर एव चन्द्रार्धाख्यं मुदान्विताः
1 [स]
हतं भीष्मम आधिरथिर विदित्वा; भिन्नां नावम इवात्यगाधे कुरूणाम
सॊदर्यवद वयसनात सूतपुत्रः; संतारयिष्यंस तव पुत्रस्य सेनाम
1 [स]
महद भैरवम आसीन नः संनिवृत्तेषु पाण्डुषु
दृष्ट्वा दरॊणं छाद्यमानं तैर भास्करम इवाम्बुदैः