अध्याय 344

महाभारत संस्कृत - शांतिपर्व

1 [बराह्मण] अतिभारॊद्यतस्यैव भारापनयनं महत
पराश्वास करं वाक्यम इदं मे भवतः शरुतम

2 अध्वक्लान्तस्य शयनं सथानक्लान्तस्य चासनम
तृषितस्य च पानीयं कषुधार्तस्य च भॊजनम

3 ईप्सितस्येव संप्राप्तिर अन्नस्य समये ऽतिथेः
एषितस्यात्मनः काले वृद्धस्येव सुतॊ यथा

4 मनसा चिन्तितस्येव परीतिस्निग्धस्य दर्शनम
परह्लादयति मां वाक्यं भवता यद उदीरितम

5 दत्तचक्षुर इवाकाशे पश्यामि विमृशामि च
परज्ञान वचनाद यॊ ऽयम उपदेशॊ हि मे कृतः
बाधम एवं करिष्यामि यथा मां भासते भवान

6 इहेमां रजनीं साधॊ निवसस्व मया सह
परभाते यास्यति भवान पर्याश्वस्तः सुखॊषितः
असौ हि भगवान सूर्यॊ मन्दरश्मिर अवाङ मुखः

7 [भीस्म] ततस तेन कृतातिथ्यः सॊ ऽतिथिः शत्रुसूदन
उवास किल तां रात्रिं सह तेन दविजेन वै

8 तत तच च धर्मसंयुक्तं तयॊः कथयतॊस तदा
वयतीता सा निशा कृत्स्नासुखेन दिवसॊपमा

9 ततः परभातसमये सॊ ऽतिथिस तेन पूजितः
बराह्मणेन यथाशक्त्या सवकार्यम अभिकाङ्क्षता

10 ततः स विप्रः कृतधर्मनिश्चयः; कृताभ्यनुज्ञः सवजनेन धर्मवित
यथॊपदिष्टं भुजगेन्द्रसंश्रयं; जगाम काले सुकृतैक निश्चयः

अध्याय 3
अध्याय 3