अध्याय 41

महाभारत संस्कृत - शांतिपर्व

1 [वैषम्पायन] परकृतीनां तु तद वाक्यं देशकालॊपसंहितम
शरुत्वा युधिष्ठिरॊ राजाथॊत्तरं परत्यभाषत

2 धन्याः पाण्डुसुता लॊके येषां बराह्मणपुंगवाः
तथ्यान वाप्य अथ वातथ्यान गुणान आहुः समागताः

3 अनुग्राह्या वयं नूनं भवताम इति मे मतिः
यत्रैवं गुणसंपन्नान अस्मान बरूथ विमत्सराः

4 धृतराष्ट्रॊ महाराजः पिता नॊ दैवतं परम
साशने ऽसय परिये चैव सथेयं मत्प्रिय काङ्क्षिभिः

5 एतदर्थं हि जीवामि कृत्वा जञातिवधं महत
अस्य शुश्रूषणं कार्यं मया नित्यम अतन्द्रिणा

6 यदि चाहम अनुग्राह्यॊ भवतां सुहृदां ततः
धृतराष्ट्रे यथापूर्वं वृत्तिं वर्तितुम अर्हथ

7 एष नाथॊ हि जगतॊ भवतां च मया सह
अस्यैव पृथिवी कृत्स्ना पाण्डवाः सर्व एव च
एतन मनसि कर्तव्यं भवद्भिर वचनं मम

8 अनुगम्य च राजानं यथेष्टं गम्यताम इति
पौरजानपदान सर्वान विसृज्य कुरुनन्दनः
यौवराज्येन कौरव्यॊ भीमसेनम अयॊजयत

9 मन्त्रे च निश्चये चैव षाङ्गुण्यस्य च चिन्तने
विदुरं बुद्धिसंपन्नं परीतिमान वै समादिशत

10 कृताकृत परिज्ञाने तथाय वययचिन्तने
संजयं यॊजयाम आस ऋद्धम ऋद्धैर गुणैर युतम

11 बलस्य परिमाणे च भक्त वेतनयॊस तथा
नकुलं वयादिशद राजा कर्मिणाम अन्ववेक्षणे

12 परचक्रॊपरॊधे च दृप्तानां चावमर्दने
युधिष्ठिरॊ महाराजः फल्गुनं वयादिदेश ह

13 दविजानां वेद कार्येषु कार्येष्व अन्येषु चैव हि
धौम्यं पुरॊधसां शरेष्ठं वयादिदेश परंतपः

14 सहदेवं समीपस्थं नित्यम एव समादिशत
तेन गॊप्यॊ हि नृपतिः सर्वावस्थॊ विशां पते

15 यान यान अमन्यद यॊग्यांश च येषु येष्व इह कर्मसु
तांस तांस तेष्व एव युयुजे परीयमाणॊ महीपतिः

16 विदुरं संजयं चैव युयुत्सुं च महामतिम
अब्रवीत परवीर घनॊ धर्मात्मा धर्मवत्सलः

17 उत्थायॊत्थाय यत कार्यम अस्य राज्ञः पितुर मम
सर्वं भवद्भिः कर्तव्यम अप्रमत्तैर यथातथम

18 पौरजानपदानां च यानि कार्याणि नित्यशः
राजानं समनुज्ञाप्य तानि कार्याणि धर्मतः

अध्याय 4
अध्याय 4