1 [स]
पीडिते धर्मराजे तु मद्रराजेन मारिष
सात्यकिर भीमसेनश च माद्रीपुत्रौ च पाण्डवौ
परिवार्य रथैः शल्यां पीडयाम आसुर आहवे
1 [स]
अर्जुनॊ दरौणिना विद्धॊ युद्धे बहुभिर आयसैः
तस्य चानुचरैः शूरैस तरिगर्तानां महारथैः
दरौणिं विव्याध समरे तरिभिर एव शिला मुखैः
1 [ज]
पूर्वम एव यदा रामस तस्मिन युद्धे उपस्थिते
आमन्त्र्य केशवं यातॊ वृष्णिभिः सहितः परभुः
1 [ज]
कथम आर्ष्टिषेणॊ भगवान विपुलं तप्तवांस तपः
सिन्धुद्वीपः कथं चापि बराह्मण्यं लब्धवांस तदा
1 [वै]
बरह्मयॊनिभिर आकीर्णं जगाम यदुनन्दनः
यत्र दाल्भ्यॊ बकॊ राजन पश्वर्थसुमहा तपाः
जुहाव धृतराष्ट्रस्य राष्ट्रं वैचित्रवीर्यिणः
1 [ज]
सरस्वत्याः परभावॊ ऽयम उक्तस ते दविजसात्तम
कुमारस्याभिषेकं तु बरह्मन वयाख्यातुम अर्हसि
1 [वै]
ततॊ ऽभिषेका संभारान सर्वान संभृत्य शास्त्रतः
बृहस्पतिः समिद्धे ऽगनौ जुहावाज्यं यथाविधि
1 [रसयह]
परजापतेर उत्तमवेदिर उच्यते; सनातना राम समन्तपञ्चकम
समिजिरे यत्र पुरा दिवौकसॊ; वरेण सत्रेण महावरप्रदाः
1 [स]
समुदीर्णं ततॊ दृष्ट्वा सांग्रामं कुरुमुख्ययॊः
अथाब्रवीद अर्जुनस तु वासुदेवं यशस्विनम