1 [य]
गार्हस्थ्यं धर्मम अखिलं परब्रूहि भरतर्षभ
ऋद्धिम आप्नॊति किं कृत्वा मनुष्य इह पार्थिव
1 [य]
कथं स वै विपन्नश च कथं वै पातितॊ भुवि
कथं चानिन्द्रतां पराप्तस तद भवान वक्तुम अर्हति
1 [य]
अधर्मस्य गतिर बरह्मन कथिता मे तवयानघ
धर्मस्य तु गतिं शरॊतुम इच्छामि वदतां वर
कृत्वा कर्माणि पापानि कथं यान्ति शुभां गतिम
1 [भ]
कषत्रधर्मम अनुप्राप्तः समरन्न एव स वीर्यवान
तयक्त्वा च कीटतां राजंश चचार विपुलं तपः
1 [य]
विद्या तपश च दानं च किम एतेषां विशिष्यते
पृच्छामि तवा सतां शरेष्ठ तन मे बरूहि पितामह
1 [भ]
एवम उक्तः परत्युवाच मैत्रेयः कर्म पूजकः
अत्यन्तं शरीमति कुले जातः पराज्ञॊ बहुश्रुतः
1 [भ]
एवम उक्तः स भगवान मैत्रेयं परत्यभाषत
दिष्ट्यैवं तवं विजानासि दिष्ट्या ते बुद्धिर ईदृशी
लॊकॊ हय अयं गुणान एव भूयिष्ठं सम परशंसति
1 [य]
सत सत्रीणां समुदाचारं सव धर्मभृतां वर
शरॊतुम इच्छाम्य अहं तवत्तस तं मे बरूहि पितामह
1 [महेष्वर]
तिलॊत्तमा नाम पुरा बरह्मणा यॊषिद उत्तमा
तिलं तिलं समुद्धृत्य रत्नानां निर्मिता शुभा
1 [उमा]
उक्तास तवया पृथग धर्माश चातुर्वर्ण्यहिताः शुभाः
सर्वव्यापी तु यॊ धर्मॊ भगवंस तं बरवीहि मे
1 [य]
कां तु बराह्मण पूजायां वयुष्टिं दृष्ट्वा जनाधिप
कं वा कर्मॊदयं मत्वा तान अर्चसि महामते
1 [वायु]
शृणु मूढ गुणान कांश चिद बराह्मणानां महात्मनाम
ये तवया कीर्तिता राजंस तेभ्यॊ ऽथ बराह्मणॊ वरः
1 [वायु]
इमां भूमिं बराह्मणेभ्यॊ दित्सुर वै दक्षिणां पुरा
अङ्गॊ नाम नृपॊ राजंस ततश चिन्तां मही ययौ
1 [भ]
इत्य उक्तः स तदा तूष्णीम अभूद वायुस ततॊ ऽबरवीत
शृणु राजन्न अगस्त्यस्य माहात्म्यं बराह्मणस्य ह
1 [भ]
इत्य उक्तस तव अर्जुनस तूष्णीम अभूद वायुस तम अब्रवीत
शृणु मे हैहय शरेष्ठ कर्मात्रेः सुमहात्मनः
1 [भ]
तूष्णीम आसीद अर्जुनस तु पवनस तव अब्रवीत पुनः
शृणु मे बराह्मणेष्व एव मुख्यं कर्म जनाधिप
1 [य]
बरूहि बराह्मण पूजायां वयुष्टिं तवं मधुसूदन
वेत्ता तवम अस्य चार्थस्य वेद तवां हि पितामहः
1 [व]
इत्य उक्तवति वाक्यं तु कृष्णे देवकिनन्दने
भीष्मं शांतनवं भूयः पर्यपृच्छद युधिष्ठिरः
1 [व]
तूष्णींभूते तदा भीष्मे पटे चित्रम इवार्पितम
मुहूर्तम इव च धयात्वा वयासः सत्यवती सुतः
नृपं शयानं गाङ्गेयम इदम आह वचस तदा
1 [वासुदेव]
ततः स परयतॊ भूत्वा मम तात युधिष्ठिर
पराञ्जलिः पराह विप्रर्षिर नाम संहारम आदितः
1 [य]
किम आहुर भरतश्रेष्ठ पात्रं विप्राः सनातनम
बराह्मणं लिङ्गिनं चैव बराह्मणं वाप्य अलिङ्गिनम
1 [य]
परज्ञा शरुताभ्यां वृत्तेन शीलेन च यथा भवान
गुणैः समुदितः सर्वैर वयसा च समन्वितः
तस्माद भवन्तं पृच्छामि धर्मं धर्मभृतां वर
1 [य]
इमे वै मानवा लॊके सत्रीषु सज्जन्त्य अभीक्ष्णशः
मॊहेन परम आविष्टा दैवादिष्टेन पार्थिव
सत्रियश च पुरुषेष्व एव परत्यक्षं लॊकसाक्षिकम
1 [य]
कन्यायाः पराप्तशुल्कायाः पतिश चेन नास्ति कश चन
तत्र का परतिपत्तिः सयात तन मे बरूहि पितामह
1 [य]
अर्थाश्रयाद वा कामाद वा वर्णानां वाप्य अनिश्चयात
अज्ञानाद वापि वर्णानां जायते वर्णसंकरः
1 [य]
बरूहि पुत्रान कुरुश्रेष्ठ वर्णानां तवं पृथक पृथक
कीदृश्यां कीदृशश चापि पुत्राः कस्य च के च ते