अध्याय 346

महाभारत संस्कृत - शांतिपर्व

1 [भीस्म] अथ तेन नरश्रेष्ठ बराह्मणेन तपस्विना
निराहारेण वसता दुःखितास ते भुजंगमाः

2 सर्वे संभूय सहितास तस्य नागस्य बान्धवाः
भरातरस तनया भार्या ययुस तं बराह्मणं परति

3 ते ऽपश्यन पुलिने तं वै विविक्ते नियतव्रतम
समासीनं निराहारं दविजं जप्यपरायनम

4 ते सर्वे समभिक्रम्य विप्रम अभ्यर्च्य चासकृत
ऊचुर वाक्यम असंदिग्धम आतिथेयस्य बान्धवाः

5 षष्ठॊ हि दिवसस ते ऽदय पराप्तस्येह तपॊधन
न चाभिलससे किं चिद आहारं धर्मवत्सल

6 अस्मान अभिगतश चासि वयं च तवाम उपस्थिताः
कार्यं चातिथ्यम अस्माभिर वयं सर्वे कुतुम्बिनः

7 मूलं फलं वा पर्णं वा पयॊ वा दविजसत्तम
आहारहेतॊर अन्नं वा भॊक्तुम अर्हसि बराह्मण

8 तयक्ताहारेण भवता वने निवसता सता
बालवृद्धम इदं सर्वं पीड्यते धर्मसंकटात

9 न हि नॊ भरूणहा कश चिद राजापथ्यॊ ऽनृतॊ ऽपि वा
पूर्वाशी वा कुले हय अस्मिन देवतातिथिबान्धुषु

10 [बराह्मन] उपदेशेन युष्माकम आहारॊ ऽयं मया वृतः
दविर ऊनं दशरात्रं वै नागस्यागमनं परति

11 यद्य अस्तरात्रे निर्याते नागमिष्यति पन्नगः
तदाहारं करिष्यामि तन्निमित्तम इदं वरतम

12 कर्तव्यॊ न च संतापॊ गम्यतां च यथागतम
तन्निमित्तं वरतं मह्यं नैतद भेत्तुम इहार्हथ

13 [भीस्म] तेन ते समनुज्ञाता बराह्मणेन भुजंगमाः
सवम एव भवनं जग्मुर अकृतार्था नरर्षभ

अध्याय 3
अध्याय 3