1 [भस]
गुणैः समुदितं सम्यग इदं नः परथितं कुलम
अत्य अन्यान पृथिवीपालान पृथिव्याम अधिराज्यभाक
1 [ज]
जयेष्ठानुज्येष्ठतां तेषां नामधेयानि चाभिभॊ
धृतराष्ट्रस्य पुत्राणाम आनुपूर्व्येण कीर्तय
1 [ज]
कृपस्यापि महाब्रह्मन संभवं वक्तुम अर्हसि
शरस्तम्भात कथं जज्ञे कथं चास्त्राण्य अवाप्तवान
1 [वै]
विशेषार्थी ततॊ भीष्मः पौत्राणां विनयेप्सया
इष्वस्त्रज्ञान पर्यपृच्छद आचार्यान वीर्यसंमतान
1 [वै]
कृतास्त्रान धार्तराष्ट्रांश च पाण्डुपुत्रांश च भारत
दृष्ट्वा दरॊणॊ ऽबरवीद राजन धृतराष्ट्रं जनेश्वरम
1 [वै]
धृतराष्ट्रस तु पुत्रस्य शरुत्वा वचनम ईदृशम
मुहूर्तम इव संचिन्त्य दुर्यॊधनम अथाब्रवीत
1 [वै]
तांस तु दृष्ट्वा सुमनसः परिसंवत्सरॊषितान
विश्वस्तान इव संलक्ष्य हर्षं चक्रे पुरॊचनः
1 [वै]
परबुद्धास ते हिडिम्बाया रूपं दृष्ट्वातिमानुषम
विस्मिताः पुरुषा वयाघ्रा बभूवुः पृथया सह
1 [भम]
समरन्ति वैरं रक्षांसि मायाम आश्रित्य मॊहिनीम
हिडिम्बे वरज पन्थानं तवं वै भरातृनिषेवितम
1 [बराह्मणी]
न संतापस तवया कार्यः पराकृतेनेव कर्हि चित
न हि संतापकालॊ ऽयं वैद्यस्य तव विद्यते
1 [कुन्ती]
कुतॊ मूलम इदं दुःखं जञातुम इच्छामि तत्त्वतः
विदित्वा अपकर्षेयं शक्यं चेद अपकर्षितुम
1 [कुन्ती]
न विषादस तवया कार्यॊ भयाद अस्मात कथं चन
उपायः परिदृष्टॊ ऽतर तस्मान मॊक्षाय रक्षसः
1 [बराह्मण]
अमर्षी दरुपदॊ राजा कर्मसिद्धान दविजर्षभान
अन्विच्छन परिचक्राम बराह्मणावसथान बहून
1 [वै]
ते परतस्थुः पुरस्कृत्य मातरं पुरुषर्षभाः
समैर उदङ्मुखैर मार्गैर यथॊद्दिष्टं परंतपाः
1 [आर्ज]
कारणं बरूहि गन्धर्व किं तद येन सम धर्षिताः
यान्तॊ बरह्मविदः सन्तः सर्वे रात्राव अरिंदम
1 [आर्ह]
तापत्य इति यद वाक्यम उक्तवान असि माम इह
तद अहं जञातुम इच्छामि तापत्यार्थ विनिश्चयम
1 [आर्ज]
किंनिमित्तम अभूद वैरं विश्वामित्र वसिष्ठयॊः
वसतॊर आश्रमे पुण्ये शंस नः सर्वम एव तत
1 [बराह्मणी]
नाहं गृह्णामि वस तात दृष्टीर नास्ति रुषान्विता
अयं तु भर्गवॊ नूनम ऊरुजः कुपितॊ ऽदय वः
1 [आर्ज]
राज्ञा कल्माषपादेन गुरौ बरह्मविदां वरे
कारणं किं पुरस्कृत्य भार्या वै संनियॊजिता
1 [आर्ज]
अस्माकम अनुरूपॊ वै यः सयाद गन्धर्व वेदवित
पुरॊहितस तम आचक्ष्व सर्वं हि विदितं तव
1 [वै]
ते ऽलंकृताः कुण्डलिनॊ युवानः; परस्परं सपर्धमानाः समेताः
अस्त्रं बलं चात्मनि मन्यमानाः; सर्वे समुत्पेतुर अहं कृतेन
1 [वै]
तस्मै दित्सति कन्यां तु बराह्मणाय महात्मने
कॊप आसीन महीपानाम आलॊक्यान्यॊन्यम अन्तिकात
1 [वै]
अजिनानि विधुन्वन्तः करकांश च दविजर्षभाः
ऊचुस तं भीर न कर्तव्या वयं यॊत्स्यामहे परान
1 [वै]
गत्वा तु तां भार्गव कर्मशालां; पार्थौ पृथां पराप्य महानुभावौ
तां याज्ञसेनीं परमप्रतीतौ; भिक्षेत्य अथावेदयतां नराग्र्यौ
1 [वै]
भरातृवचस तत परसमीक्ष्य सर्वे; जयेष्ठस्य पाण्डॊस तनयास तदानीम
तम एवार्थं धयायमाना मनॊभिर; आसां चक्रुर अथ तत्रामितौजाः
1 [वै]
धृष्टद्युम्नस तु पाञ्चाल्यः पृष्ठतः कुरुनन्दनौ
अन्वगच्छत तदा यान्तौ भार्गवस्य निवेशनम
1 [वै]
ततस तथॊक्तः परिहृष्टरूपः; पित्रे शशंसाथ स राजपुत्रः
धृष्टद्युम्नः सॊमकानां परबर्हॊ; वृत्तं यथा येन हृता च कृष्णा
1 [दूत]
जन्यार्थम अन्नं दरुपदेन राज्ञा; विवाह हेतॊर उपसंस्कृतं च
तद आप्नुवध्वं कृतसर्वकार्याः; कृष्णा च तत्रैव चिरं न कार्यम
1 [वै]
ततस ते पाण्डवाः सर्वे पाञ्चाल्यश च महायशाः
परत्युत्थाय महात्मानं कृष्णं दृष्ट्वाभ्यपूजयन