अध्याय 291

महाभारत संस्कृत - शांतिपर्व

1 [य] किं तद अक्षरम इत्य उक्तं यस्मान नावार्तते पुनः
किं च तत कषरम इत्य उक्तं यस्माद आवर्तते पुनः

2 अक्षरक्षरयॊर वयक्तिम इच्छाम्य अरिनिषूदन
उपलब्धुं महाबाहॊ तत्त्वेन कुरुनन्दन

3 तवं हि जञाननिधिर विप्रैर उच्यसे वेदपारगैः
ऋषिभिश च महाभागैर यतिभिश च महात्मभिः

4 शेषम अल्पं दिनानां ते दक्षिणायन भास्करे
आवृत्ते भगवत्य अर्के गन्तासि परमां गतिम

5 तवयि परतिगते शरेयः कुतः शरॊष्यामहे वयम
कुरुवंशप्रदीपस तवं जञानद्रव्येण दीप्यसे

6 तद एतच छरॊतुम इच्छामि तवत्तः कुरुकुलॊद्वह
न तृप्यामीह राजेन्द्र शृण्वन्न अमृतम ईदृशम

7 [भी] अत्र ते वर्तयिष्ये ऽहम इतिहासं पुरातनम
वसिष्ठस्य च संवादं कराल जनकस्य च

8 वसिष्ठं शरेष्ठम आसीनम ऋषीणां भास्करद्युतिम
पप्रच्छ जनकॊ राजा जञानं नैःश्रेयसं परम

9 परम अध्यात्मकुशलम अध्यात्मगतिनिश्चयम
मैत्रावरुणिम आसीनम अभिवाद्य कृताञ्जलिः

10 सवक्षरं परश्रितं वाक्यं मधुरं चाप्य अनुल्बनम
पप्रच्छर्षिवरं राजान कराल जनकः पुरा

11 भगवञ शरॊतुम इच्छामि परं बरह्म सनातनम
यस्मान न पुनर आवृत्तिम आप्नुवन्ति मनीषिणः

12 यच च तत कषरम इत्य उक्तं यत्रेदं कषरते जगत
यच चाक्षरम इति परॊक्तं शिवं कषेम्यम अनामयम

13 [वसिस्ठ] शरूयतां पृथिवीपाल कषरतीदं यथा जगत
यन न कषरति पूर्वेण यावत कालेन चाप्य अथ

14 युगं दवादश साहस्रं कल्पं विद्धि चतुर्गुणम
दश कल्पशतावृत्तं तद आहर बराह्मम उच्यते
रात्रिश चैतावती राजन यस्यान्ते परतिबुध्यते

15 सृजत्य अनन्त कर्माणं महान्तं भूतम अग्रजम
मूर्तिमन्तम अमूर्तात्मा विश्वं शम्भुः सवयम्भुवः
अनिमा लघिमा पराप्तिर ईशानं जयॊतिर अव्ययम

16 सर्वतः पानि पादान्तं सर्वतॊ ऽकषिशिरॊमुखम
सर्वतः शरुतिमल लॊके सर्वम आवृत्य तिष्ठति

17 हिरण्यगर्भॊ भगवान एष बुद्धिर इति समृतः
महान इति च यॊगेषु विरिञ्च इति चाप्य उत

18 सांख्ये च पथ्यते शास्त्रे नामभिर बहुधात्मकः
विचित्ररूपॊ विश्वात्मा एकाक्षर इति समृतः

19 वृतं नैकात्मकं येन कृत्स्नं तरैलॊक्यम आत्मना
तथैव बहुरूपत्वाद विश्वरूप इति समृतः

20 एष वै विक्रियापन्नः सृजत्य आत्मानम आत्मना
अहंकारं महातेजाः परजापतिम अहंकृतम

21 अव्यक्ताद वयक्तम उत्पन्नं विद्या सर्गं वदन्ति तम
महान्तं चाप्य अहंकारम अविद्या सर्गम एव च

22 अविधिश च विधिश चैव समुत्पन्नौ तथैकतः
विद्याविद्येति विख्याते शरुतिशास्त्रार्थ चिन्तकैः

23 भूतसर्गम अहंकारात तृतीयं विद्धि पार्थिव
अहंकारेषु भूतेषु चतुर्थं विद्धि वैकृतम

24 वायुर जयॊतिर अथाकाशम आपॊ ऽथ पृथिवी तथा
शब्दः सपर्शश च रूपं च रसॊ गन्धस तथैव च

25 एवं युगपद उत्पन्नं दशवर्गम असंशयम
पञ्चमं विद्धि राजेन्द्र भौतिकं सर्गम अर्थवत

26 शरॊत्रं तवक चक्षुषी जिह्वा घराणम एव च पञ्चमम
वाक च हस्तौ च पादौ च पायुर मेध्रं तथैव च

27 बुद्धीन्द्रियाणि चैतानि तथा कर्मेन्द्रियाणि च
संभूतानीह युगपन मनसा सह पार्थिव

28 एषा तत्त्वचतुर्विंशा सर्वाकृतिषु वर्तते
यां जञात्वा नाभिशॊचन्ति बराह्मणास तत्त्वदर्शिनः

29 एतद देहं समाख्यातं तरैलॊक्ये सर्वदेहिषु
वेदितव्यं नरश्रेष्ठ सदेवनरदानवे

30 सयक्षभूतगन्धर्वे सकिंनरमहॊरगे
सचारण पिशाचे व सदेवर्षिनिशाचरे

31 सदंश कीत मशके सपूति कृमिमूषके
शुनि शवपाके वैनेये सचन्दाले सपुल्कसे

32 हस्त्यश्वखरशार्दूले सवृक्षे गवि चैव ह
यच च मूर्तिमयं किं चित सर्वत्रैतन निदर्शनम

33 जले भुवि तथाकाशे नान्यत्रेति विनिश्चयः
सथानं देहवताम अस्ति इत्य एवम अनुशुश्रुम

34 कृत्स्नम एतावतस तात कषरते वयक्तसंज्ञकम
अहन्य अहनि भूतात्मा ततः कषर इति समृतः

35 एतद अक्षरम इत्य उक्तं कषरतीदं यथा जगत
जगन मॊहात्मकं पराहुर अव्यक्तं वयक्तसंज्ञकम

36 महांश चैवाग्रजॊ नित्यम एतत कषर निदर्शनम
कथितं ते महाराज यस्मान नावर्तते पुनः

37 पञ्चविंशतिमॊ विष्णुर निस्तत्त्वस तत्त्वसंज्ञकः
तत्त्वसंश्रयणाद एतत तत्त्वम आहुर मनीषिणः

38 यद अमूर्त्य असृजद वयक्तं तत तन मूर्त्य अधितिष्ठति
चतुर्विंशतिमॊ वयक्तॊ हय अमूर्तः पञ्चविंशकः

39 स एव हृदि सर्वासु मूर्तिष्व आतिष्ठते ऽऽतमवान
चेतयंश चेतनॊ नित्यः सर्वमूर्तिर अमूर्तिमान

40 सर्ग परलय धर्मिण्या असर्ग परलयात्मकः
गॊचरे वर्तते नित्यं निर्गुणॊ गुणसंज्ञकः

41 एवम एष महान आत्मा सर्ग परलय कॊविदः
विकुर्वाणः परकृतिमान अभिमन्यत्य अबुद्धिमान

42 तमः सत्त्वरजॊ युक्तस तासु तास्व इह यॊनिषु
लीयते ऽपरतिबुद्धत्वाद अबुद्ध जनसेवनात

43 सह वासॊ निवासात्मा नान्यॊ ऽहम इति मन्यते
यॊ ऽहं सॊ ऽहम इति हय उक्त्वा गुणान अनु निवर्तते

44 तमसा तामसान भावान विविधान परतिपद्यते
रजसा राजसांश चैव सात्त्विकान सत्त्वसंश्रयात

45 शुक्ललॊहित कृष्णानि रूपाण्य एतानि तरीणि तु
सर्वाण्य एतानि रूपाणि जानीहि पराकृतानि वै

46 तामसा निरयं यान्ति राजसा मानुषांस तथा
सात्त्विका देवलॊकाय गच्छन्ति सुखभागिनः

47 निष्कैवल्येन पापेन तिर्यग्यॊनिम अवाप्नुयात
पुण्यपापेन मानुष्यं पुण्येनैकेन देवताः

48 एवम अव्यक्तविषयं कषरम आहुर मनीषिणः
पञ्चविंशतिमॊ यॊ ऽयं जञानाद एव परवर्तते

अध्याय 2
अध्याय 2