अध्याय 302

महाभारत संस्कृत - शांतिपर्व

1 [या] एते परधानस्य गुणास तरयः पुरुषसत्तम
कृत्स्नस्य चैव जगतस तिष्ठन्त्य अनपगाः सदा

2 शतधा सहस्रधा चैव तथा शतसहस्रधा
कॊतिशश च करॊत्य एष परत्यगात्मानम आत्मना

3 सात्त्विकस्यॊत्तमं सथानं राजसस्येह मध्यमम
तामसस्याधमं सथानं पराहुर अध्यात्मचिन्तकाः

4 केलवेनेह पुण्येन गतिम ऊर्ध्वाम अवाप्नुयात
पुण्यपापेन अमानुष्यम अधर्मेणाप्य अधॊ गतिम

5 दवन्द्वम एषां तरयाणां तु संनिपातं च तत्त्वतः
सत्त्वस्य रजसश चैव तमसश च शृणुष्व मे

6 सत्त्वस्य तु रजॊ दृष्टं रजसश च तमस तथा
तमसश च तथा सत्त्वं सत्त्वस्याव्यक्तम एव च

7 अव्यक्तसत्त्वसंयुक्तॊ देवलॊकम अवाप्नुयात
रजः सत्त्वसमायुक्तॊ मनुष्येषूपपद्यते

8 रजस तमॊ भयां संयुक्तस तिर्यग्यॊनिषु जायते
रजस तामससत्त्वैश च युक्तॊ मानुष्यम आप्नुयात

9 पुण्यपापवियुक्तानां सथानम आहुर मनीसिनाम
शास्वतं चाव्ययं चैव अक्षरं चाभयं च यत

10 जञानिनां संभवं शरेष्ठं सथानम अव्रणम अच्युतम
अतीन्द्रियम अबीलं च जन्ममृत्युतमॊ नुदम

11 अव्यक्तस्थं परं यत तत पृष्ठस ते ऽहं नराधिप
स एष परकृतिष्ठॊ हि तस्थुर इत्य अभिधीयते

12 अचेतनश चैष मतः परकृतिष्ठश च पार्थिव
एतेनाधिष्ठितश चैव सृजते संहरत्य अपि

13 [जनक] अनादिनिधनाव एताव उभाव एव महामुने
अमूर्तिमन्ताव अचलाव अप्रकम्प्यौ च निर्व्रनौ

14 अग्राह्याव ऋषिशार्दूल कथम एकॊ हय अचेतनः
चेतनावांस तथा चैकः कषेत्रज्ञ इति भासितः

15 तवं हि विप्रेन्द्र कार्त्स्न्येन मॊक्षधर्मम उपाससे
साकल्यं मॊक्षधर्मस्य शरॊतुम इच्छामि तत्त्वतः

16 अस्तित्वं केवलत्वं च विना भावं तथैव च
तथैवॊत्क्रमण सथानं देहिनॊ ऽपि वियुज्यतः

17 कालेन यद्धि पराप्नॊति सथानं तद बरूहि मे दविज
सांख्यज्ञानं च तत्त्वेन पृथ यॊगं तथैव च

18 अरिष्टानि च तत्त्वेन वक्तुम अर्हसि सत्तम
विदितं सर्वम एतत ते पानाव आमलकं यथा

अध्याय 3
अध्याय 3