अध्याय 5

महाभारत संस्कृत - शांतिपर्व

1 [नारद] आविष कृतबलं कर्णं जञात्वा राजा तु मागधः
आह्वयद दवैरथेनाजौ जरासंधॊ महीपतिः

2 तयॊः समभवद युद्धं दिव्यास्त्रविदुषॊर दवयॊः
युधि नानाप्रहरणैर अन्यॊन्यम अभिवर्षतॊः

3 कषीणबाणौ वि धनुषौ भग्नखड्गौ महीं गतौ
बाहुभिः समसञ्जेताम उभाव अपि बलान्वितौ

4 बाहुकण्टक युद्धेन तस्य कर्णॊ ऽथ युध्यतः
बिभेद संधिं देहस्य जरया शलेषितस्य ह

5 स विकारं शरीरस्य दृष्ट्वा नृपतिर आत्मनः
परीतॊ ऽसमीत्य अब्रवीत कर्णं वैरम उत्सृज्य भारत

6 परीत्या ददौ स कर्णाय मालिनीं नगरीम अथ
अङ्गेषु नरशार्दूल स राजासीत सपत्नजित

7 पालयाम आस चम्पां तु कर्णः परबलार्दनः
दुर्यॊधनस्यानुमते तवापि विदितं तथा

8 एवं शस्त्रप्रतापेन परथितः सॊ ऽभवत कषितौ
तवद्धितार्थं सुरेन्द्रेण भिक्षितॊ वर्म कुण्डले

9 स दिव्ये सहजे परादात कुण्डले परमार्चिते
सहजं कवचं चैव मॊहितॊ देव मायया

10 विमुक्तः कुण्डलाभ्यां च सहजेन च वर्मणा
निहतॊ विजयेनाजौ वासुदेवस्य पश्यतः

11 बराह्मणस्याभिशापेन रामस्य च महात्मनः
कुन्त्याश च वरदानेन मायया च शतक्रतॊः

12 भीष्मावमानात संख्यायां रथानाम अर्धकीर्तनात
शल्यात तेजॊवधाच चापि वासुदेव नयेन च

13 रुद्रस्य देवराजस्य यमस्य वरुणस्य च
कुबेर दरॊणयॊश चैव कृपस्य च महात्मनः

14 अस्त्राणि दिव्यान्य आदाय युधि गाण्डीवधन्वना
हतॊ वैकर्तनः कर्णॊ दिवाकरसमद्युतिः

15 एवं शप्तस तव भराता बहुभिश चापि वञ्चितः
न शॊच्यः स नरव्याघ्रॊ युद्धे हि निधनं गतः

अध्याय 4
अध्याय 6