Home12. शांतिपर्व (Page 4)

12. शांतिपर्व ()

1 [वैषम्पायन] ततॊ रामस्य तत कर्म शरुत्वा राजा युधिष्ठिरः
विस्मयं परमं गत्वा परत्युवाच जनार्दनम

1 [वैषम्पायन] शरुत्वा तु वचनं भीष्मॊ वासुदेवस्य धीमतः
किं चिद उन्नाम्य वदनं पराञ्जलिर वाक्यम अब्रवीत

1 [वैषम्पायन] ततः कृष्णस्य तद वाक्यं धर्मार्थसहितं हितम
शरुत्वा शांतनवॊ भीष्मः परत्युवाच कृताञ्जलिः

1 [वैषम्पायन] ततः परविश्य भवनं परसुप्तॊ मधुसूदनः
याममात्रावशेषायां यामिन्यां परत्यबुध्यत

1 [जनमेजय] धर्मात्मनि महासत्त्वे सत्यसंधे जितात्मनि
देवव्रते महाभागे शरतल्पगते ऽचयुते

1 [वैषम्पायन] अथाब्रवीन महातेजा वाक्यं कौरवनन्दनः
हन्त धर्मान परवक्ष्यामि दृढे वान मनसी मम

1 परणिपत्य हृषीकेशम अभिवाद्य पिता महम
अनुमान्य गुरून सर्वान पर्यपृच्छद युधिष्ठिरः

1 [भीस्म] नित्यॊद्युक्तेन वै राज्ञा भवितव्यं युधिष्ठिर
परशाम्यते च राजा हि नारीवॊद्यम वर्जितः

1 [भीस्म] एतत ते राजधर्माणां नव नीतं युधिष्ठिर
बृहस्पतिर हि भगवान नान्यं धर्मं परशंसति

1 ततः काल्यं समुत्थाय कृतपौर्वाह्णिक करियाः
ययुस ते नगराकारै रथैः पाण्डव यादवाः

1 [वैषम्पायन] एतावद उक्त्वा देवर्षिर विरराम स नारदः
युधिष्ठिरस तु राजर्षिर दध्यौ शॊकपरिप्लुतः

1 [वैषम्पायन] ततः पुनः स गाङ्गेयम अभिवाद्य पिता महम
पराञ्जलिर नियतॊ भूत्वा पर्यपृच्छद युधिष्ठिर

1 [भीस्म] आश्रमाणां महाबाहॊ शृणु सत्यपराक्रम
चतुर्णाम इह वर्णानां कर्माणि च युधिष्ठिर

1 [युधिस्ठिर] शिवान सुखान महॊदर्कान अहिंस्राँल लॊकसंमतान
बरूहि धर्मान सुखॊपायान मद्विधानां सुखावहान

1 जया कर्षणं शत्रुनिबर्हणं च; कृषिर वणिज्या पशुपालनं च
शुश्रूषणं चापि तथार्थ हेतॊर; अकार्यम एतत परमं दविजस्य

1 चातुराश्रम्य धर्माश च जातिधर्माश च पाण्डव
लॊकपालॊत्तराश चैव कषात्रे धर्मे वयवस्थिताः

1 एवं वीर्यः सर्वधर्मॊपपन्नः; कषात्रः शरेष्ठः सर्वधर्मेषु धर्मः
पाल्यॊ युष्माभिर लॊकसिंहैर उदारैर; विपर्यये सयाद अभावः परजानाम

1 शरुता मे कथिताः पूर्वैश चत्वारॊ मानवाश्रमाः
वयाख्यानम एषाम आचक्ष्व पृच्छतॊ मे पिता मह

1 चातुराश्रम्य उक्तॊ ऽतर चातुर्वर्ण्यस तथैव च
राष्ट्रस्य यत्कृत्य तमं तन मे बरूहि पिता मह

1 किम आहुर दैवतं विप्रा राजानं भरतर्षभ मनुष्याणाम अधिपतिं तन मे बरूहि पिता मह 2 अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम बृहस्पतिं वसु मना यथा पप्रच्छ भारत 3 राजा वसु मना नाम कौसल्यॊ धीमतां वरः महर्षिं परिपप्रच्छ कृतप्रज्ञॊ बृहस्पतिम 4 सर्वं वैनयिकं कृत्वा विनयज्ञॊ बृहस्पतेः दक्षिणानन्तरॊ भूत्वा परणम्य विधिपूर्वकम 5 विधिं पप्रच्छ राज्यस्य सर्वभूतहिते रतः परजानां हितम अन्विच्छन धर्ममूलं विशां पते 6 केन भूतानि वर्धन्ते कषयं गच्छन्ति केन च कम अर्चन्तॊ महाप्राज्ञ सुखम अत्यन्तम आप्नुयुः 7 इति पृष्टॊ महाराज्ञा कौसल्येनामितौजसा राजसत्कारम अव्यग्रः शशंसास्मै बृहस्पतिः 8 राजमूलॊ महाराज धर्मॊ लॊकस्य लक्ष्यते परजा राजभयाद

1 पार्थिवेन विशेषेण किं कार्यम अवशिष्यते
कथं रक्ष्यॊ जनपदः कथं रक्ष्याश च शत्रवः

1 [वैषम्पायन] युधिष्ठिरस तु धर्मात्मा शॊकव्याकुल चेतनः
शुशॊच दुःखसंतप्तः समृत्वा कर्णं महारथम

1 दण्डनीतिश च राजा च समस्तौ ताव उभाव अपि
तस्य किं कुर्वतः सिद्ध्यै तन मे बरूहि पिता मह

1 केन वृत्तेन वृत्तज्ञ वर्तमानॊ महीपतिः
सुखेनार्थान सुखॊदर्कान इह च परेत्य चाप्नुयात

1 कथं राजा परजा रक्षन नाधिबन्धेन युज्यते
धर्मे च नापराध्नॊति तन मे बरूहि पिता मह

1 य एव तु सतॊ रक्षेद असतश च निबर्हयेत
स एव राज्ञा कर्तव्यॊ राजन राजपुरॊहितः

1 राज्ञा पुरॊहितः कार्यॊ भवेद विद्वान बहुश्रुतः
उभौ समीक्ष्य धर्मार्थाव अप्रमेयाव अनन्तरम

1 यॊगक्षेमॊ हि राष्ट्रस्य राजन्यायत्त उच्यते
यॊगक्षेमश च राज्ञॊ ऽपि समायत्त पुरॊहिते

1 यया वृत्त्या महीपालॊ विवर्धयति मानवान
पुण्यांश च लॊकाञ जयति तन मे बरूहि पिता मह

1 सवकर्मण्य अपरे युक्तास तथैवान्ये वि कर्मणि
तेषां विशेषम आचक्ष्व बराह्मणानां पिता मह

1 केषां राजा परभवति वित्तस्य भरतर्षभ
कया च वृत्त्या वर्तेत तन मे बरूहि पिता मह

1 वयाख्याता कषत्रधर्मेण वृत्तिर आपत्सु भारत
कथं चिद वैश्य धर्मेण जीवेद वा बराह्मणॊ न वा

1 [वैषम्पायन] अथार्जुन उवाचेदम अधिक्षिप्त इवाक्षमी
अभिनीततरं वाक्यं दृढवादपराक्रमः

1 कव समुत्थाः कथं शीला ऋत्विजः सयुः पिता मह
कथं विधाश च राजेन्द्र तद बरूहि वदतां वर

1 यद अप्य अल्पतरं कर्म तद अप्य एकेन दुष्करम
पुरुषेणासहायेन किम उ राज्यं पिता मह

1 एवम अग्राह्यके तस्मिञ जञातिसंबन्धिमण्डले
मित्रेष्व अमित्रेष्व अपि च कथं भावॊ विभाव्यते

1 एषा परथमतॊ वृत्तिर दवितीयां शृणु भारत
यः कश चिज जनयेद अर्थं राज्ञा रक्ष्यः स मानवः

1 हरीनिषेधाः सदा सन्तः सत्यार्जव समन्विताः
शक्ताः कथयितुं सम्यक ते तव सयुः सभा सदः

1 अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
बृहस्पतेश च संवादं शक्रस्य च युधिष्ठिर

1 कथं सविद इह राजेन्द्र पालयन पार्थिव परजाः
परति धर्मं विशेषेण कीर्तिम आप्नॊति शाश्वतीम

1 कथं विधं पुरं राजा सवयम आवस्तुम अर्हति
कृतं वा कारयित्वा वा तन मे बरूहि पिता मह

1 राष्ट्रगुप्तिं च मे राजन राष्ट्रस्यैव च संग्रहम
सम्यग जिज्ञासमानाय परब्रूहि भरतर्षभ

1 यदा राजा समर्थॊ ऽपि कॊशार्थी सयान महामते
कथं परवर्तेत तदा तन मे बरूहि पिता मह

1 [युधिस्ठिर] मुहूर्तं तावद एकाग्रॊ मनः शरॊत्रे ऽनतरात्मनि
धारयित्वापि ते शरुत्वा रॊचतां वचनं मम

1 वनस्पतीन भक्ष्यफलान न छिन्द्युर विषये तव
बराह्मणानां मूलफलं धर्म्यम आहुर मनीषिणः

1 यान अङ्गिराः कषत्रधर्मान उतथ्यॊ बरह्म वित तमः
मान्धात्रे यौवनाश्वाय परीतिमान अभ्यभाषत

1 कालवर्षी च पर्जन्यॊ धर्मचारी च पार्थिवः
संपद यदैषा भवति सा बिभर्ति सुखं परजाः

1 कथं धर्मे सथातुम इच्छन राजा वर्तेत धार्मिकः
पृच्छामि तवा कुरुश्रेष्ठ तन मे बरूहि पिता मह

1 यत्राधर्मं परणयते दुर बले बलवत तरः
तां वृत्तिम उपजीवन्ति ये भवन्ति तद अन्वयाः

1 अयुद्धेनैव विजयं वर्धयेद वसुधाधिपः
जघन्यम आहुर विजयं यॊ युद्धेन नराधिप

1 अथ यॊ विजिगीषेत कषत्रियः कषत्रियं युधि
कस तस्य धर्म्यॊ विजय एतत पृष्टॊ बरवीहि मे

1 नाधर्मेण महीं जेतुं लिप्सेत जगतीपतिः
अधर्मविजयं लब्ध्वा कॊ ऽनुमन्येत भूमिपः

1 कषत्रधर्मान न पापीयान धर्मॊ ऽसति भरतर्षभ
अभियाने च युद्धे च राजा हन्ति महाजनम

1 के लॊका युध्यमानानां शूराणाम अनिवर्तिनाम
भवन्ति निधनं पराप्य तन मे बरूहि पिता मह