अध्याय 339

महाभारत संस्कृत - शांतिपर्व

1 [बरह्मा] शृणु पुत्र यथा हय एष पुरुषः शाश्वतॊ ऽवययः
अक्षयश चाप्रमेयश च सर्वगश च निरुच्यते

2 न स शक्यस तवया दरष्टुं मयान्यैर वापि सत्तम
सगुणॊ निर्गुणॊ विश्वॊ जञानदृश्यॊ हय असौ समृतः

3 अशरीरः शरीरेषु सर्वेषु निवसत्य असौ
वसन्न अपि शरीरेषु न स लिप्यति कर्मभिः

4 ममान्तर आत्मा तव च ये चान्ये देहसंज्ञिताः
सर्वेषां साक्षिभूतॊ ऽसौ न गराह्यः केन चित कव चित

5 विश्वमूर्धा विश्वभुजॊ विश्वपादाक्षि नासिकः
एकश चरति कषेत्रेषु सवैरचारी यथासुखम

6 कषेत्राणि हि शरीराणि बीजानि च शुभाशुभे
तानि वेत्ति स यॊगात्मा ततः कषेत्रज्ञ उच्यते

7 नागतिर न गतिस तस्य जञेया भूतेन केन चित
सांख्येन विधिना चैव यॊगेन च यथाक्रमम

8 चिन्तयामि गतिं चास्य न गतिं वेद्मि चॊत्तमाम
यथा जञानं तु वक्ष्यामि पुरुषं तं सनातनम

9 तस्यैकत्वं महत्त्वं हि स चैकः पुरुषः समृतः
महापुरुष शब्दं स बिभर्त्य एकः सनातनः

10 एकॊ हुताशॊ बहुधा समिध्यते; एकः सूर्यस तपसां यॊनिर एका
एकॊ वायुर बहुधा वाति लॊके; महॊदधिश चाम्भसां यॊनिर एकः
पुरुषश चैकॊ निर्गुणॊ विश्वरूपस; तं निर्गुणं पुरुषं चाविशन्ति

11 हित्वा गुणमयं सर्वं कर्म हित्वा शुभाशुभम
उभे सत्यानृते तयक्त्वा एवं भवति निर्गुणः

12 अचिन्त्यं चापि तं जञात्वा भावसूक्ष्मं चतुष्टयम
विचरेद यॊ यतिर यत्तः स गच्छेत पुरुषं परभुम

13 एवं हि परमात्मानं के चिद इच्छन्ति पण्डिताः
एकात्मानं तथात्मानम अपरे ऽधयात्मचिन्तकाः

14 तत्र यः परमात्मा हि स नित्यं निर्गुणः समृतः
स हि नारायणॊ जञेयः सर्वात्मा पुरुषॊ हि सः
न लिप्यते फलैश चापि पद्मपत्रम इवाम्भसा

15 कर्मात्मा तव अपरॊ यॊ ऽसौ मॊक्षबन्धैः स युज्यते
ससप्तदशकेनापि राशिना युज्यते हि सः
एवं बहुविधः परॊक्तः पुरुषस ते यथाक्रमम

16 यत तत कृत्स्नं लॊकतन्त्रस्य धाम; वेद्यं परं बॊधनीयं सबॊधृ
मन्ता मन्तव्यं पराशिता पराशितव्यं; घराता घरेयं सपर्शिता सपर्शनीयम

17 दरष्टा दरष्टव्यं शराविता शरावणीयं; जञाता जञेयं सगुणं निर्गुणं च
यद वै परॊक्तं गुणसाम्यं परधानं; नित्यं चैतच छाश्वतं चाव्ययं च

18 यद वै सूते धातुर आद्यं निधानं; तद वै विप्राः परवदन्ते ऽनिरुद्धम
यद वै लॊके वैदिकं कर्म साधु; आशीर युक्तं तद धि तस्यॊपभॊज्यम

19 देवाः सर्वे मुनयः साधु दान्तास; तं पराग यज्ञैर यज्ञभागं यजन्ते
अहं बरह्मा आद्य ईशः परजानां; तस्माज जातस तवं च मत्तः परसूतः
मत्तॊ जगज जङ्गमं सथावरं च; सर्वे वेदाः सरहस्या हि पुत्र

20 चतुर्विभक्तः पुरुषः स करीदति यथेच्छति
एवं स एव भगवाञ जञानेन परतिबॊधितः

21 एतत ते कथितं पुत्र यथावद अनुपृच्छतः
सांख्यज्ञाने तथा यॊगे यथावद अनुवर्णितम

अध्याय 3
अध्याय 3