Home01. आदिपर्व (Page 2)

01. आदिपर्व (230)

1 [वयास] पुरा वै नैमिषारण्ये देवाः सत्रम उपासते
तत्र वैवस्वतॊ राजञ शामित्रम अकरॊत तदा

1 [सू] ततॊ रजन्यां वयुष्टायां परभात उदिते रवौ
कद्रूश च विनता चैव भगिन्यौ ते तपॊधन

1 [दरुपद] अश्रुत्वैवं वचनं ते महर्षे; मया पूर्वं यातितं कार्यम एतत
न वै शक्यं विहितस्यापयातुं; तद एवेदम उपपन्नं विधानम

1 [वै] पाण्डवैः सह संयॊगं गतस्य दरुपदस्य तु
न बभूव भयं किं चिद देवेभ्यॊ ऽपि कथं चन

1 [वै] ततॊ राज्ञां चरैर आप्तैश चारः समुपनीयत
पाण्डवैर उपसंपन्ना दरौपदी पतिभिः शुभा

1 [धृ] अहम अप्य एवम एवैतच चिन्तयामि यथा युवाम
विवेक्तुं नाहम इच्छामि तव आकरं विदुरं परति

1 [कर्ण] दुर्यॊधन तव परज्ञा न सम्यग इति मे मतिः
न हय उपायेन ते शक्याः पाण्डवाः कुरुनन्दन

1 [भस] न रॊचते विग्रहॊ मे पाण्डुपुत्रैः कथं चन
यथैव धृतराष्ट्रॊ मे तथा पाण्डुर असंशयम

1 [दरॊण] मन्त्राय समुपानीतैर धृतराष्ट्र हितैर नृप
धर्म्यं पथ्यं यशस्यं च वाच्यम इत्य अनुशुश्रुमः

1 [विदुर] राजन निःसंशयं शरेयॊ वाच्यस तवम असि बान्धवैः
न तव अशुश्रूषमाणेषु वाक्यं संप्रतितिष्ठति

1 [धृ] भीष्मः शांतनवॊ विद्वान दरॊणश च भगवान ऋषिः
हितं परमकं वाक्यं तवं च सत्यं बरवीषि माम

1 [दरुपद] एवम एतन महाप्राज्ञ यथात्थ विदुराद्य माम
ममापि परमॊ हर्षः संबन्धे ऽसमिन कृते विभॊ

1 [रसयग] समन्तपञ्चकम इति यद उक्तं सूतनन्दन
एतत सर्वं यथान्यायं शरॊतुम इच्छामहे वयम

1 [सू] तं समुद्रम अतिक्रम्य कद्रूर विनतया सह
नयपतत तुरगाभ्याशे नचिराद इव शीघ्रगा

1 [ज] एवं संप्राप्य राज्यं तद इन्द्रप्रस्थे तपॊधन
अत ऊर्ध्वं महात्मानः किम अकुर्वन्त पाण्डवाः

1 [नारद] शृणु मे विस्तरेणेमम इतिहासं पुरातनम
भरातृभीः सहितः पार्थ यथावृत्तं युधिष्ठिर

1 [नारद] उत्सवे वृत्तमात्रे तु तरैलॊक्याकाङ्क्षिणाव उभौ
मन्त्रयित्वा ततः सेनां ताव आज्ञापयतां तदा

1 [नारद] ततॊ देवर्षयः सर्वे सिद्धाश च परमर्षयः
जग्मुस तदा पराम आर्तिं दृष्ट्वा कत कदनं महत

1 [नारद] जित्वा तु पृथिवीं दैत्यौ निःसपत्नौ गतव्यथौ
कृत्वा तरैलॊक्यम अव्यग्रं कृतकृत्यौ बभूवतुः

1 [वै] एवं ते समयं कृत्वा नयवसंस तत्र पाण्डवाः
वशे शस्त्रप्रतापेन कुर्वन्तॊ ऽनयान महीक्षितः

1 [वै] तं परयान्तं महाबाहुं कौरवाणां यशः करम
अनुजग्मुर महात्मानॊ बराह्मणा वेदपारगाः

1 [वै] कथयित्वा तु तत सर्वं बराह्मणेभ्यः स भारत
परययौ हिमवत्पार्श्वं ततॊ वज्रधरात्मजः

1 [वै] ततः समुद्रे तीर्थानि दक्षिणे भरतर्षभः
अभ्यगच्छत सुपुण्यानि शॊभितानि तपस्विभिः

1 [वर्ग] ततॊ वयं परव्यथिताः सर्वा भरतसत्तम
आयाम शरणं विप्रं तं तपॊधनम अच्युतम

1 [सू] ततः कामगमः पक्षी महावीर्यॊ महाबलः
मातुर अन्तिकम आगच्छत परं तीरं महॊदधेः

1 [वै] सॊ ऽपरान्तेषु तीर्थानि पुण्यान्य आयतनानि च
सर्वाण्य एवानुपूर्व्येण जगामामित विक्रमः

1 [वै] ततः कतिपयाहस्य तस्मिन रैवतके गिरौ
वृष्ण्यन्धकानाम अभवत सुमहान उत्सवॊ नृप

1 [वै] ततः संवादिते तस्मिन्न अनुज्ञातॊ धनंजयः
गतां रैवतके कन्यां विदित्वा जनमेजय
वासुदेवाभ्यनुज्ञातः कथयित्वेतिकृत्यताम

1 [वै] उक्तवन्तॊ यदा वाक्यम असकृत सर्ववृष्णयः
ततॊ ऽबरवीद वासुदेवॊ वाक्यं धर्मार्थसंहितम

1 [वै] इन्द्रप्रस्थे वसन्तस ते जघ्नुर अन्यान नराधिपान
शासनाद धृतराष्ट्रस्य राज्ञः शांतनवस्य च

1 [वै] सॊ ऽबरवीद अर्जुनं चैव वासुदेवं च सात्वतम
लॊकप्रवीरौ तिष्ठन्तौ खाण्डवस्य समीपतः

1 [वै] एवम उक्तस तु भगवान धूमकेतुर हुताशनः
चिन्तयाम आस वरुणं लॊकपालं दिदृक्षया
आदित्यम उदके देवं निवसन्तं जलेश्वरम

1 [वै] तौ रथाभ्यां नरव्याघ्रौ दावस्यॊभयतः सथितौ
दिक्षु सर्वासु भूतानां चक्राते कदनं महत

1 [वै] तस्याभिवर्षतॊ वारि पाण्डवः परत्यवारयत
शरवर्षेण बीभत्सुर उत्तमास्त्राणि दर्शयन

1 [वै] तथा शैलनिपातेन भीषिताः खाण्डवालयाः
दानवा राक्षसा नागास तरक्ष्वृक्षवनौकसः
दविपाः परभिन्नाः शार्दूलाः सिंहाः केसरिणस तथा

1 [सू] एवं सतुतस तदा कद्र्वा भगवान हरिवाहनः
नीलजीमूतसंघातैर वयॊम सर्वं समावृणॊत

1 [ज] किमर्थं शार्ङ्गकान अग्निर न ददाह तथागते
तस्मिन वने दह्यमाने बरह्मन्न एतद वदाशु मे

1 [वै] ततः परज्वलिते शुक्रे शार्ङ्गकास ते सुदुःखिताः
वयथिताः परमॊद्विग्ना नाधिजग्मुः परायणम

1 [जरिता] अस्माद बिलान निष्पतितं शयेन आखुं जहार तम
कषुद्रं गृहीत्वा पादाभ्यां भयं न भविता ततः

1 [जरितारि] पुरतः कृच्छ्रकालस्य धीमाञ जागर्ति पूरुषः
स कृच्छ्रकालं संप्राप्य वयथां नैवैति कर्हि चित

1 [वै] मन्दपालॊ ऽपि कौरव्य चिन्तयानः सुतांस तदा
उक्तवान अप्य अशीतांशुं नैव स सम न तप्यते

1 [मन्दपाल] युष्माकं परिरक्षार्थं विज्ञप्तॊ जवलनॊ मया
अग्निना च तथेत्य एवं पूर्वम एव परतिश्रुतम

1 [सू] सुपर्णेनॊह्यमानास ते जग्मुस तं देशम आशु वै
सागराम्बुपरिक्षिप्तं पक्षिसंघ निनादितम

1 [सू] इत्य उक्तॊ गरुडः सर्पैर ततॊ मातरम अब्रवीत
गच्छाम्य अमृतम आहर्तुं भक्ष्यम इच्छामि वेदितुम

1 [सू] तस्य कण्ठम अनुप्राप्तॊ बराह्मणः सह भार्यया
दहन दीप्त इवाङ्गारस तम उवाचान्तरिक्षगः

1 [स] सपृष्टमात्रा तु पद्भ्यां स गरुडेन बलीयसा
अभज्यत तरॊः शाखा भग्नां चैनाम अधारयत

1 [ष] कॊ ऽपराधॊ महेन्द्रस्य कः परमादश च सूतज
तपसा वालखिल्यानां संभूतॊ गरुडः कथम

1 [स] ततस तमिन दविजश्रेष्ठ समुदीर्णे तथाविधे
गरुत्मान पक्षिराट तूर्णं संप्राप्तॊ विबुधान परति

1 [स] जाम्बूनदमयॊ भूत्वा मरीचिविकचॊज्ज्वलः
परविवेश बलात पक्षी वारिवेग इवार्णवम

1 [सूत] जनमेजयः पारिक्षितः सह भरातृभिः कुरुक्षेत्रे दीर्घसत्त्रम उपास्ते
तस्य भरातरस तरयः शरुतसेनॊग्रसेनॊ भीमसेन इति

1 [ग] सख्यं मे ऽसतु तवया देव यथेच्छसि पुरंदर
बलं तु मम जानीहि महच चासह्यम एव च

1 [ष] भुजंगमानां शापस्य मात्रा चैव सुतेन च
विनतायास तवया परॊक्तं कारणं सूतनन्दन

1 [ष] जाता वै भुजगास तात वीर्यवन्तॊ दुरासदाः
शापं तं तव अथ विज्ञाय कृतवन्तॊ नु किं परम

1 [स] मातुः सकाशात तं शापं शरुत्वा पन्नगसत्तमः
वासुकिश चिन्तयाम आस शापॊ ऽयं न भवेत कथम

1 [स] शरुत्वा तु वचनं तेषां सर्वेषाम इति चेति च
वासुकेश च वचः शरुत्वा एलापत्रॊ ऽबरवीद इदम

1 [स] एलापत्रस्य तु वचः शरुत्वा नागा दविजॊत्तम
सर्वे परहृष्टमनसः साधु साध्व इत्य अपूजयन

1 [ष] जरत्कारुर इति परॊक्तं यत तवया सूतनन्दन
इच्छाम्य एतद अहं तस्य ऋषेः शरॊतुं महात्मनः

1 [स] एवम उक्तः स तेजस्वी शृङ्गी कॊपसमन्वितः
मृतधारं गुरुं शरुत्वा पर्यतप्यत मन्युना

1 [स] एवम उक्तः स तेजस्वी शृङ्गी कॊपसमन्वितः
मृतधारं गुरुं शरुत्वा पर्यतप्यत मन्युना

1 [षृ] यद्य एतत साहसं तात यदि वा दुष्कृतं कृतम
परियं वाप्य अप्रियं वा ते वाग उक्ता न मृषा मया

1 [तक्सक] दष्टं यदि मयेह तवं शक्तः किं चिच चिकित्सितुम
ततॊ वृक्षं मया दष्टम इमं जीवय काश्यप

1 लॊमहर्षण पुत्र उग्रश्रवाः सूतः पौराणिकॊ नैमिषारण्ये शौनकस्य कुलपतेर दवादश वार्षिके सत्रे ऋषीन अभ्यागतान उपतस्थे

1 [स] तं तथा मन्त्रिणॊ दृष्ट्वा भॊगेन परिवेष्टितम
विवर्णवदनाः सर्वे रुरुदुर भृशदुःखिताः

1 [स] एतस्मिन्न एव काले तु जरत्कारुर महातपाः
चचार पृथिवीं कृत्स्नां यत्रसायं गृहॊ मुनिः

1 [स] एतच छरुत्वा जरत्कारुर दुःखशॊकपरायणः
उवाच सवान पितॄन दुःखाद बाष्पसंदिग्धया गिरा

1 [स] वासुकिस तव अब्रवीद वाक्यं जरत्कारुम ऋषिं तदा
सनामा तव कन्येयं सवसा मे तपसान्विता

1 [स] गतमात्रं तु भर्तारं जरत्कारुर अवेदयत
भरातुस तवरितम आगम्य यथातथ्यं तपॊधन

1 [ष] यद अपृच्छत तदा राजा मन्त्रिणॊ जनमेजयः
पितुः सवर्गगतिं तन मे विस्तरेण पुनर वद

1 [मन्त्रिणह] ततः स राजा राजेन्द्र सकन्धे तस्य भुजंगमम
मुनेः कषुत कषाम आसज्य सवपुरं पुनर आययौ

1 [स] एवम उक्त्वा ततः शरीमान मन्त्रिभिश चानुमॊदितः
आरुरॊह परतिज्ञां स सर्पसत्राय पार्थिवः
बरह्मन भरतशार्दूलॊ राजा पारिक्षितस तदा

1 [ष] सर्पसत्रे तदा राज्ञः पाण्डवेयस्य धीमतः
जनमेजयस्य के तव आसन्न ऋत्विजः परमर्षयः

1 [स] तत आहूय पुत्रं सवं जरत्कारुर भुजंगमा
वासुकेर नागराजस्य वचनाद इदम अब्रवीत

1 [षौनक] पुराणम अखिलं तात पिता ते ऽधीतवान पुरा
कच चित तवम अपि तत सर्वम अधीषे लॊमहर्षणे

1 [आ] सॊमस्य यज्ञॊ वरुणस्य यज्ञः; परजापतेर यज्ञ आसीत परयागे
तथा यज्ञॊ ऽयं तव भारताग्र्य; पारिक्षित सवस्ति नॊ ऽसतु परियेभ्यः

1 [ज] बालॊ वाक्यं सथविर इव परभाषते; नायं बालः सथविरॊ ऽयं मतॊ मे
इच्छाम्य अहं वरम अस्मै परदातुं; तन मे विप्रा वितरध्वं समेताः

1 [ष] ये सर्पाः सर्पसत्रे ऽसमिन पतिता हव्यवाहने
तेषां नामानि सर्वेषां शरॊतुम इच्छामि सूतज

1 [स] इदम अत्यद्भुतं चान्यद आस्तीकस्यानुशुश्रुमः
तथा वरैश छन्द्यमाने राज्ञा पारिक्षितेन ह

1 [स] शरुत्वा तु सर्पसत्राय दीक्षितं जनमेजयम
अभ्यागच्छद ऋषिर विद्वान कृष्णद्वैपायनस तदा

1 [वै] गुरवे पराङ नमस्कृत्य मनॊ बुद्धिसमाधिभिः
संपूज्य च दविजान सर्वांस तथान्यान विदुषॊ जनान

1 [विदुर] महाराज विजानीहि यत तवां वक्ष्यामि तच छृणु
मुमूर्षॊर औषधम इव न रॊचेतापि ते शरुतम

1 [ज] कथितं वै समासेन तवया सर्वं दविजॊत्तम
महाभारतम आख्यानं कुरूणां चरितं महत

1 [व] राजॊपरिचरॊ नाम धर्मनित्यॊ महीपतिः
बभूव मृगयां गन्तुं स कदा चिद धृतव्रतः

1 [ज] य एते कीर्तिता बरह्मन ये चान्ये नानुकीर्तिताः
सम्यक ताञ शरॊतुम इच्छामि राज्ञश चान्यान सुवर्चसः

1 [व] अथ नारायणेनेन्द्रश चकार सह संविदम
अवतर्तुं महीं सवर्गाद अंशतः सहितः सुरैः

1 [स] अग्नेर अथ वचः शरुत्वा तद रक्षः परजहार ताम
बरह्मन वराहरूपेण मनॊमारुतरंहसा

1 [व] बरह्मणॊ मानसाः पुत्रा विदिताः षण महर्षयः
एकादश सुताः सथाणॊः खयाताः परममानसाः

1 [ज] देवानां दानवानां च यक्षाणाम अथ रक्षसाम
अन्येषां चैव भूतानां सर्वेषां भगवन्न अहम

1 [ज] तवत्तः शरुतम इदं बरह्मन देवदानवरक्षसाम
अंशावतरणं सम्यग गन्धर्वाप्सरसां तथा

1 [वै] स कदा चिन महाबाहुः परभूतबलवाहनः
वनं जगाम गहनं हयनागशतैर वृतः

1 [वै] ततॊ मृगसहस्राणि हत्वा विपुलवाहनः
राजा मृगप्रसङ्गेन वनम अन्यद विवेश ह

1 [व] ततॊ गच्छन महाबाहुर एकॊ ऽमात्यान विसृज्य तान
नापश्यद आश्रमे तस्मिंस तम ऋषिं संशितव्रतम

1 [षक] एवम उक्तस तया शक्रः संदिदेश सदागतिम
परातिष्ठत तदा काले मेनका वायुना सह

1 [दुह्सन्त] सुव्यक्तं राजपुत्री तवं यथा कल्याणि भाषसे
भार्या मे भव सुश्रॊणि बरूहि किं करवाणि ते

1 [व] परतिज्ञाय तु दुःषन्ते परतियाते शकुन्तला
गर्भं सुषाव वामॊरुः कुमारम अमितौजसम

1 [षक] राजन सर्षप मात्राणि परच छिद्राणि पश्यसि
आत्मनॊ बिल्वमात्राणि पश्यन्न अपि न पश्यसि

1 [सूत] शप्तस तु भृगुणा वह्निः करुद्धॊ वाक्यम अथाब्रवीत
किम इदं साहसं बरह्मन कृतवान असि सांप्रतम

1 [व] परजापतेस तु दक्षस्य मनॊर वैवस्वतस्य च
भरतस्य कुरॊः पूरॊर अजमीढस्य चान्वये

1 [व] तस्मिन संप्रस्थिते कृष्णा पृथां पराप्य यशस्विनीम
आपृच्छद भृशदुःखार्ता याश चान्यास तत्र यॊषितः

1 [ज] ययातिः पूर्वकॊ ऽसमाकं दशमॊ यः परजापतेः
कथं स शुक्रतनयां लेभे परमदुर्लभाम

1 [ध] कथं गच्छति कौन्तेयॊ धर्मराजॊ युधिष्ठिरः
भीमसेनः सव्यसाची माद्रीपुत्रौ च ताव उभौ