अध्याय 63

महाभारत संस्कृत - आदिपर्व

1 [वै] स कदा चिन महाबाहुः परभूतबलवाहनः
वनं जगाम गहनं हयनागशतैर वृतः

2 खड्गशक्ति धरैर वीरैर गदामुसलपाणिभिः
परासतॊमर हस्तैश च ययौ यॊधशतैर वृतः

3 सिंहनादैश च यॊधानां शङ्खदुन्दुभिनिस्वनैः
रथनेमि सवनैश चापि सनागवरबृंहितैः

4 हेषितस्वनमिश्रैश च कष्वेडितास्फॊटित सवनैः
आसीत किलकिला शब्दस तस्मिन गच्छति पार्थिवे

5 परासादवरशृङ्गस्थाः परया नृप शॊभया
ददृशुस तं सत्रियस तत्र शूरम आत्मयशः करम

6 शक्रॊपमम अमित्रघ्नं परवारणवारणम
पश्यन्तः सत्रीगणास तत्र शस्त्रपाणिं सम मेनिरे

7 अयं स पुरुषव्याघ्रॊ रणे ऽदभुतपराक्रमः
यस्य बाहुबलं पराप्य न भवन्त्य असुहृद्गणाः

8 इति वाचॊ बरुवन्त्यस ताः सत्रियः परेम्णा नराधिपम
तुष्टुवुः पुष्पवृष्टीश च ससृजुस तस्य मूधनि

9 तत्र तत्र च विप्रेन्द्रैः सतूयमानः समन्ततः
निर्ययौ परया परीत्या वनं मृगजिघांसया

10 सुदूरम अनुजग्मुस तं पौरजानपदास तदा
नयवर्तन्त ततः पश्चाद अनुज्ञाता नृपेण ह

11 सुपर्णप्रतिमेनाथ रथेन वसुधाधिपः
महीम आपूरयाम आस घॊषेण तरिदिवं तथा

12 स गच्छन ददृशे धीमान नन्दनप्रतिमं वनम
बिल्वार्क खदिराकीर्णं कपित्थ धव संकुलम

13 विषमं पर्वत परस्थैर अश्मभिश च समावृतम
निर्जलं निर्मनुष्यं च बहुयॊजनम आयतम
मृगसंघैर वृतं घॊरैर अन्यैश चापि वनेचरैः

14 तद वनं मनुजव्याघ्रः सभृत्यबलवाहनः
लॊडयाम आस दुःषन्तः सूदयन विविधान मृगान

15 बाणगॊचर संप्राप्तांस तत्र वयाघ्रगणान बहून
पातयाम आस दुःषन्तॊ निर्बिभेद च सायकैः

16 दूरस्थान सायकैः कांश चिद अभिनत स नरर्षभः
अभ्याशम आगतांश चान्यान खड्गेन निरकृन्तत

17 कांश चिद एणान स निर्जघ्ने शक्त्या शक्तिमतां वरः
गदा मण्डलतत्त्वज्ञश चचारामित विक्रमः

18 तॊमरैर असिभिश चापि गदामुसलकर्पणैः
चचार स विनिघ्नन वै वन्यांस तत्र मृगद्विजान

19 राज्ञा चाद्भुतवीर्येण यॊधैश च समरप्रियैः
लॊड्यमानं महारण्यं तत्यजुश च महामृगाः

20 तत्र विद्रुत संघानि हतयूथपतीनि च
मृगयूथान्य अथौत्सुक्याच छब्दं चक्रुस ततस ततः

21 शुष्कां चापि नदीं गत्वा जलनैराश्य कर्शिताः
वयायामक्लान्तहृदयाः पतन्ति सम विचेतसः

22 कषुत्पिपासापरीताश च शरान्ताश च पतिता भुवि
के चित तत्र नरव्याघ्रैर अभक्ष्यन्त बुभुक्षितैः

23 के चिद अग्निम अथॊत्पाद्य समिध्य च वनेचराः
भक्षयन्ति सम मांसानि परकुट्य विधिवत तदा

24 तत्र के चिद गजा मत्ता बलिनः शस्त्रविक्षताः
संकॊच्याग्र करान भीताः परद्रवन्ति सम वेगिताः

25 शकृन मूत्रं सृजन्तश च कषरन्तः शॊणितं बहु
वन्या गजवरास तत्र ममृदुर मनुजान बहून

26 तद वनं बलमेघेन शरधारेण संवृतम
वयरॊचन महिषाकीर्णं राज्ञा हतमहामृगम

FOLLOW US ON:
अध्याय 1
अध्याय 1