अध्याय 22

महाभारत संस्कृत - आदिपर्व

1 [सू] एवं सतुतस तदा कद्र्वा भगवान हरिवाहनः
नीलजीमूतसंघातैर वयॊम सर्वं समावृणॊत

2 ते मेघा मुमुचुस तॊयं परभूतं विद्युद उज्ज्वलाः
परस्परम इवात्यर्थं गर्जन्तः सततं दिवि

3 संघातितम इवाकाशं जलदैः सुमहाद्भुतैः
सृजद्भिर अतुलं तॊयम अजस्रं सुमहारवैः

4 संप्रनृत्तम इवाकाशं धारॊर्मिभिर अनेकशः
मेघस्तनित निर्घॊषम अम्बरं समपद्यत

5 नागानाम उत्तमॊ हर्शस तदा वर्षति वासवे
आपूर्यत मही चापि सलिलेन समन्ततः

अध्याय 2
अध्याय 4