अध्याय 221

महाभारत संस्कृत - आदिपर्व

1 [वै] ततः परज्वलिते शुक्रे शार्ङ्गकास ते सुदुःखिताः
वयथिताः परमॊद्विग्ना नाधिजग्मुः परायणम

2 निशाम्य पुत्रकान बालान माता तेषां तपस्विनी
जरिता दुःखसंतप्ता विललाप नरेश्वर

3 अयम अग्निर दहन कक्षम इत आयाति भीषणः
जगत संदीपयन भीमॊ मम दुःखविवर्धनः

4 इमे च मां कर्षयन्ति शिशवॊ मन्दचेतसः
अबर्हाश चरणैर हीनाः पूर्वेषां नः परायणम
तरासयंश चायम आयाति लेलिहानॊ महीरुहान

5 अशक्तिमत्त्वाच च सुता न शक्ताः सरणे मम
आदाय च न शक्तास्मि पुत्रान सरितुम अन्यतः

6 न च तयक्तुम अहं शक्ता हृदयं दूयतीव मे
कं नु जह्याम अहं पुत्रं कम आदाय वरजाम्य अहम

7 किं नु मे सयात कृतं कृत्वा मन्यध्वं पुत्रकाः कथम
चिन्तयाना विमॊक्षं वॊ नाधिगच्छामि किं चन
छादयित्वा च वॊ गात्रैः करिष्ये मरणं सह

8 जरितारौ कुलं हीदं जयेष्ठत्वेन परतिष्ठितम
सारिसृक्वः परजायेत पितॄणां कुलवर्धनः

9 सतम्ब मित्रस तपः कुर्याद दरॊणॊ बरह्मविद उत्तमः
इत्य एवम उक्त्वा परययौ पिता वॊ निर्घृणः पुरा

10 कम उपादाय शक्येत गन्तुं कस्यापद उत्तमा
किं नु कृत्वा कृतं कार्यं भवेद इति च विह्वला

11 नापश्यत सवधिया मॊक्षं सवसुतानां तदानलात
एवं बरुवन्तीं शार्ङ्गास ते परत्यूचुर अथ मातरम

12 सनेहम उत्सृज्य मातस तवं पत यत्र न हव्यवाट
अस्मासु हि विनष्टेषु भवितारः सुतास तव
तवयि मातर विनष्टायां न नः सयात कुलसंततिः

13 अन्ववैक्ष्यैतद उभयं कषमं सयाद यत कुलस्य नः
तद वै कर्तुं परः कालॊ मातर एष भवेत तव

14 मा वै कुलविनाशाय सनेहं कार्षीः सुतेषु नः
न हीदं कर्म मॊघं सयाल लॊककामस्य नः पितुः

15 [जरिता] इदम आखॊर बिलं भूमौ वृक्षस्यास्य समीपतः
तद आविशध्वं तवरिता वह्नेर अत्र न वॊ भयम

16 ततॊ ऽहं पांसुना छिद्रम अपिधास्यामि पुत्रकाः
एवं परतिकृतं मन्ये जवलतः कृष्णवर्त्मनः

17 तत एष्याम्य अतीते ऽगनौ विहर्तुं पांसुसंचयम
रॊचताम एष वॊपायॊ विमॊक्षाय हुताशनात

18 [षार्न्गकाह] अबर्हान मांसभूतान नः करव्यादाखुर विनाशयेत
पश्यमाना भयम इदं न शक्ष्यामॊ निषेवितुम

19 कथम अग्निर न नॊ दह्यात कथम आखुर न भक्षयेत
कथं न सयात पिता मॊघः कथं माता धरियेत नः

20 बिल आखॊर विनाशः सयाद अग्नेर आकाशचारिणाम
अन्ववेक्ष्यैतद उभयं शरेयान दाहॊ न भक्षणम

21 गर्हितं मरणं नः सयाद आखुना खादता बिले
शिष्टाद इष्टः परित्यागः शरीरस्य हुताशनात

अध्याय 2
अध्याय 2