अध्याय 31

महाभारत संस्कृत - आदिपर्व

1 [ष] भुजंगमानां शापस्य मात्रा चैव सुतेन च
विनतायास तवया परॊक्तं कारणं सूतनन्दन

2 वरप्रदानं भर्त्रा च करद्रू विनतयॊस तथा
नामनी चैव ते परॊक्ते पक्षिणॊर वैनतेययॊः

3 पन्नगानां तु नामानि न कीर्तयसि सूतज
पराधान्येनापि नामानि शरॊतुम इच्छामहे वयम

4 [स] बहुत्वान नामधेयानि भुजगानां तपॊधन
न कीर्तयिष्ये सर्वेषां पराधान्येन तु मे शृणु

5 शेषः परथमतॊ जातॊ वासुकिस तदनन्तरम
ऐरावतस तक्षकश च कर्कॊटक धनंजयौ

6 कालियॊ मणिनागश च नागश चापूरणस तथा
नागस तथा पिञ्जरक एला पत्रॊ ऽथ वामनः

7 नीलानीलौ तथा नागौ कल्माषशबलौ तथा
आर्यकश चादिकश चैव नागश च शल पॊतकः

8 सुमनॊमुखॊ दधिमुखस तथा विमलपिण्डकः
आप्तः कॊटनकश चैव शङ्खॊ वालशिखस तथा

9 निष्ठ्यूनकॊ हेमगुहॊ नहुषः पिङ्गलस तथा
बाह्यकर्णॊ हस्तिपदस तथा मुद्गरपिण्डकः

10 कम्बलाश्वतरौ चापि नागः कालीयकस तथा
वृत्तसंवर्तकौ नागौ दवौ च पद्माव इति शरुतौ

11 नागः शङ्खनकश चैव तथा च सफण्डकॊ ऽपरः
कषेमकश च महानागॊ नागः पिण्डारकस तथा

12 करवीरः पुष्पदंष्ट्र एॢकॊ बिल्वपाण्डुकः
मूषकादः शङ्खशिराः पूर्णदंष्ट्रॊ हरिद्रकः

13 अपराजितॊ जयॊतिकश च पन्नगः शरीवहस तथा
कौरव्यॊ धृतराष्ट्रश च पुष्करः शल्यकस तथा

14 विरजाश च सुबाहुश च शालिपिण्डश च वीर्यवान
हस्तिभद्रः पिठरकॊ मुखरः कॊण वासनः

15 कुञ्जरः कुररश चैव तथा नागः परभा करः
कुमुदः कुमुदाक्षश च तित्तिरिर हलिकस तथा
कर्कराकर्करौ चॊभौ कुण्डॊदर महॊदरौ

16 एते पराधान्यतॊ नागाः कीर्तिता दविजसत्तम
बहुत्वान नामधेयानाम इतरे न परकीर्तिताः

17 एतेषां परसवॊ यश च परसवस्य च संततिः
असंख्येयेति मत्वा तान न बरवीमि दविजॊत्तम

18 बहूनीह सहस्राणि परयुतान्य अर्बुदानि च
अशक्यान्य एव संख्यातुं भुजगानां तपॊधन

अध्याय 3
अध्याय 3