अध्याय 35

महाभारत संस्कृत - आदिपर्व

1 [स] एलापत्रस्य तु वचः शरुत्वा नागा दविजॊत्तम
सर्वे परहृष्टमनसः साधु साध्व इत्य अपूजयन

2 ततः परभृति तां कन्यां वासुकिः पर्यरक्षत
जरत्कारुं सवसारं वै परं हर्षम अवाप च

3 ततॊ नातिमहान कालः समतीत इवाभवत
अथ देवासुराः सर्वे ममन्थुर वरुणालयम

4 तत्र नेत्रम अभून नागॊ वासुकिर बलिनां वरः
समाप्यैव च तत कर्म पितामहम उपागमन

5 देवा वासुकिना सार्धं पितामहम अथाब्रुवन
भगवञ शापभीतॊ ऽयं वासुकिस तप्यते भृशम

6 तस्येदं मानसं शल्यं समुद्धर्तुं तवम अर्हसि
जनन्याः शापजं देव जञातीनां हितकाङ्क्षिणः

7 हितॊ हय अयं सदास्माकं परियकारी च नागराट
कुरु परसादं देवेश शमयास्य मनॊ जवरम

8 [बर] मयैवैतद वितीर्णं वै वचनं मनसामराः
एलापत्रेण नागेन यद अस्याभिहितं पुरा

9 तत करॊत्व एष नागेन्द्रः पराप्तकालं वचस तथा
विनशिष्यन्ति ये पापा न तु ये धर्मचारिणः

10 उत्पन्नः स जरत कारुस तपस्य उग्रे रतॊ दविजः
तस्यैष भगिनीं काले जरत्कारुं परयच्छतु

11 यद एलापत्रेण वचस तदॊक्तं भुजगेन ह
पन्नगानां हितं देवास तत तथा न तद अन्यथा

12 [स] एतच छरुत्वा स नागेन्द्रः पितामहवचस तदा
सर्पान बनूञ जरत्कारौ नित्ययुक्तान समादधत

13 जरत्कारुर यदा भार्याम इच्छेद वरयितुं परभुः
शीघ्रम एत्य ममाख्येयं तन नः शरेयॊ भविष्यति

अध्याय 3
अध्याय 3