अध्याय 225

महाभारत संस्कृत - आदिपर्व

1 [मन्दपाल] युष्माकं परिरक्षार्थं विज्ञप्तॊ जवलनॊ मया
अग्निना च तथेत्य एवं पूर्वम एव परतिश्रुतम

2 अग्नेर वचनम आज्ञाय मातुर धर्मज्ञतां च वः
युष्माकं च परं वीर्यं नाहं पूर्वम इहागतः

3 न संतापॊ हि वः कार्यः पुत्रका मरणं परति
ऋषीन वेद हुताशॊ ऽपि बरह्म तद विदितं च वः

4 [वै] एवम आश्वास्य पुत्रान स भर्यां चादाय भारत
मन्दपालस ततॊ देशाद अन्यं देशं जगाम ह

5 मघवान अपि तिग्मांशुः समिद्धं खाण्डवं वनम
ददाह सह कृष्णाभ्यां जनयञ जगतॊ ऽभयम

6 वसा मेदॊ वहाः कुल्यास तत्र पीत्वा च पावकः
अगच्छत परमां तृप्तिं दर्शयाम आस चार्जुनम

7 ततॊ ऽनतरिक्षाद भगवान अवतीर्य सुरेश्वरः
मरुद्गणवृतः पार्थं माधवं चाब्रवीद इदम

8 कृतं युवाभ्यां कर्मेदम अमरैर अपि दुष्करम
वरान वृणीतं तुष्टॊ ऽसमि दुर्लभान अप्य अमानुषान

9 पार्थस तु वरयाम आस शक्राद अस्त्राणि सर्वशः
गरहीतुं तच च शक्रॊ ऽसय तदा कालं चकार ह

10 यदा परसन्नॊ भगवान महादेवॊ भविष्यति
तुभ्यं तदा परदास्यामि पाण्डवास्त्राणि सर्वशः

11 अहम एव च तं कालं वेत्स्यामि कुरुनन्दन
तपसा महता चापि दास्यामि तव तान्य अहम

12 आग्नेयानि च सर्वाणि वायव्यानि तथैव च
मदीयानि च सर्वाणि गरहीष्यसि धनंजय

13 वासुदेवॊ ऽपि जग्राह परीतिं पार्थेन शाश्वतीम
ददौ च तस्मै देवेन्द्रस तं वरं परीतिमांस तदा

14 दत्त्वा ताभ्यां वरं परीतः सह देवैर मरुत्पतिः
हुताशनम अनुज्ञाप्य जगाम तरिदिवं पुनः

15 पावकश चापि तं दावं दग्ध्वा समृगपक्षिणम
अहानि पञ्च चैकं च विरराम सुतर्पितः

16 जग्ध्वा मांसानि पीत्वा च मेदांसि रुधिराणि च
युक्तः परमया परीत्या ताव उवाच विशां पते

17 युवाभ्यां पुरुषाग्र्याभ्यां तर्पितॊ ऽसमि यथासुखम
अनुजानामि वां वीरौ चरतं यत्र वाञ्छितम

18 एवं तौ समनुज्ञातौ पावकेन महात्मना
अर्जुनॊ वासुदेवश च दानवश च मयस तथा

19 परिक्रम्य ततः सर्वे तरयॊ ऽपि भरतर्षभ
रमणीये नदीकूले सहिताः समुपाविशन

अध्याय 3
अध्याय 2