अध्याय 6

महाभारत संस्कृत - आदिपर्व

1 [स] अग्नेर अथ वचः शरुत्वा तद रक्षः परजहार ताम
बरह्मन वराहरूपेण मनॊमारुतरंहसा

2 ततः स गर्भॊ निवसन कुक्षौ भृगुकुलॊद्वह
रॊषान मातुश चयुतः कुक्षेश चयवनस तेन सॊ ऽभवत

3 तं दृष्ट्वा मातुर उदराच चयुतम आदित्यवर्चसम
तद रक्षॊ भस्मसाद भूतं पपात परिमुच्य ताम

4 सा तम आदाय सुश्रॊणी ससार भृगुनन्दनम
चयवनं भार्गवं बरह्मन पुलॊमा दुःखमूर्च्छिता

5 तां ददर्श सवयं बरह्मा सर्वलॊकपितामहः
रुदतीं बाष्पपूर्णाक्षीं भृगॊर भार्याम अनिन्दिताम
सान्त्वयाम आस भगवान वधूं बरह्मा पितामहः

6 अश्रुबिन्दूद्भवा तस्याः परावर्तत महानदी
अनुवर्तती सृतिं तस्या भृगॊः पत्न्या यशस्विनः

7 तस्या मार्गं सृतवतीं दृष्ट्वा तु सरितं तदा
नाम तस्यास तदा नद्याश चक्रे लॊकपितामहः
वधू सरेति भगवांश चयवनस्याश्रमं परति

8 स एवं चयवनॊ जज्ञे भृगॊः पुत्रः परतापवान
तं ददर्श पिता तत्र चयवनं तां च भामिनीम

9 स पुलॊमां ततॊ भार्यां पप्रच्छ कुपितॊ भृगुः
केनासि रक्षसे तस्मै कथितेह जिहीर्षवे
न हि तवां वेद तद रक्षॊ मद भार्यां चारुहासिनीम

10 तत्त्वम आख्याहि तं हय अद्य शप्तुम इच्छाम्य अहं रुषा
बिभेति कॊ न शापान मे कस्य चायं वयतिक्रमः

11 [प] अग्निना भगवांस तस्मै रक्षसे ऽहं निवेदिता
ततॊ माम अनयद रक्षः करॊशन्तीं कुररीम इव

12 साहं तव सुतस्यास्य तेजसा परिमॊक्षिता
भस्मीभूतं च तद रक्षॊ माम उत्सृज्य पपात वै

13 [सूत] इति शरुत्वा पुलॊमाया भृगुः परममन्युमान
शशापाग्निम अभिक्रुद्धः सर्वभक्षॊ भविष्यसि

अध्याय 7
अध्याय 5