अध्याय 34

महाभारत संस्कृत - आदिपर्व

1 [स] शरुत्वा तु वचनं तेषां सर्वेषाम इति चेति च
वासुकेश च वचः शरुत्वा एलापत्रॊ ऽबरवीद इदम

2 न स यज्ञॊ न भविता न स राजा तथाविधः
जनमेजयः पाण्डवेयॊ यतॊ ऽसमाकं महाभयम

3 दैवेनॊपहतॊ राजन्यॊ भवेद इह पूरुषः
स दैवम एवाश्रयते नान्यत तत्र परायणम

4 तद इदं दैवम अस्माकं भयं पन्नगसत्तमाः
दैवम एवाश्रयामॊ ऽतर शृणुध्वं च वचॊ मम

5 अहं शापे समुत्सृष्टे समश्रौषं वचस तदा
मातुर उत्सङ्गम आरूढॊ भयात पन्नगसत्तमाः

6 देवानां पन्नगश्रेष्ठास तीक्ष्णास तीक्ष्णा इति परभॊ
पितामहम उपागम्य दुःखार्तानां महाद्युते

7 [देवाह] का हि लब्ध्वा परियान पुत्राञ शपेद एवं पितामह
ऋते कद्रूं तीक्ष्णरूपां देवदेव तवाग्रतः

8 तथेति च वचस तस्यास तवयाप्य उक्तं पितामह
एतद इच्छाम विज्ञातुं कारणं यन न वारिता

9 [बर] बहवः पन्नगास तीक्ष्णा भीमवीर्या विषॊल्बणाः
परजानां हितकामॊ ऽहं न निवारितवांस तदा

10 ये दन्द शूकाः कषुद्राश च पापचारा विषॊल्बणाः
तेषां विनाशॊ भविता न तु ये धर्मचारिणः

11 यन्निमित्तं च भविता मॊक्षस तेषां महाभयात
पन्नगानां निबॊधध्वं तस्मिन काले तथागते

12 यायावर कुले धीमान भविष्यति महान ऋषिः
जरत्कारुर इति खयातस तेजस्वी नियतेन्द्रियः

13 तस्य पुत्रॊ जरत्कारॊर उत्पत्स्यति महातपाः
आस्तीकॊ नामयज्ञं स परतिषेत्स्यति तं तदा
तत्र मॊक्ष्यन्ति भुजगा ये भविष्यन्ति धार्मिकाः

14 [देवाह] स मुनिप्रवरॊ देव जरत कारुर महातपाः
कस्यां पुत्रं महात्मानं जनयिष्यति वीर्यवान

15 [बर] सनामायां सनामा स कन्यायां दविजसत्तमः
अपत्यं वीर्यवान देवा वीर्यवज जनयिष्यति

16 [एलापत्र] एवम अस्त्व इति तं देवाः पितामहम अथाब्रुवन
उक्त्वा चैवं गता देवाः स च देवः पितामहः

17 सॊ ऽहम एवं परपश्यामि वासुके भगिनीं तव
जरत्कारुर इति खयातां तां तस्मै परतिपादय

18 भैक्षवद भिक्षमाणाय नागानां भयशान्तये
ऋषये सुव्रताय तवम एष मॊक्षः शरुतॊ मया

अध्याय 3
अध्याय 3