Home05. उद्योगपर्व (Page 2)

05. उद्योगपर्व (196)

1 भीष्म उवाच
चकार यत्नं दरुपदः सर्वस्मिन सवजने महत
ततॊ लेख्यादिषु तथा शिल्पेषु च परं गता
इष्वस्त्रे चैव राजेन्द्र दरॊणशिष्यॊ बभूव ह

1 भीष्म उवाच
एवम उक्तस्य दूतेन दरुपदस्य तदा नृप
चॊरस्येव गृहीतस्य न परावर्तत भारती

1 भीष्म उवाच
ततः शिखण्डिनॊ माता यथातत्त्वं नराधिप
आचचक्षे महाबाहॊ भर्त्रे कन्यां शिखण्डिनीम

1 भीष्म उवाच
शिखण्डिवाक्यं शरुत्वाथ स यक्षॊ भरतर्षभ
परॊवाच मनसा चिन्त्य दैवेनॊपनिपीडितः
भवितव्यं तथा तद धि मम दुःखाय कौरव

1 संजय उवाच
परभातायां तु शर्वर्यां पुनर एव सुतस तव
मध्ये सर्वस्य सैन्यस्य पितामहम अपृच्छत

1 वैशंपायन उवाच
एतच छरुत्वा तु कौन्तेयः सर्वान भरातॄन उपह्वरे
आहूय भरतश्रेष्ठ इदं वचनम अब्रवीत

1 वैशंपायन उवाच
ततः परभाते विमले धार्तराष्ट्रेण चॊदिताः
दुर्यॊधनेन राजानः परययुः पाण्डवान परति

1 वैशंपायन उवाच
तथैव राजा कौन्तेयॊ धर्मपुत्रॊ युधिष्ठिरः
धृष्टद्युम्नमुखान वीरांश चॊदयाम आस भारत

1 [बलदेव] शरुतं भवद्भिर गद पूर्वजस्य; वाक्यं यथा धर्मवद अर्थवच च
अजातशत्रॊश च हितं हितं च; दुर्यॊधनस्यापि तथैव राज्ञः

1 [व] स तु कौरव्यम आसाद्य दरुपदस्य पुरॊहितः
सत्कृतॊ धृतराष्ट्रेण भीष्मेण विदुरेण च

1 [व] तस्य तद वचनं शरुत्वा परज्ञावृद्धॊ महाद्युतिः
संपूज्यैनं यथाकालं भीष्मॊ वचनम अब्रवीत

1 [धृ] पराप्तान आहुः संजय पाण्डुपुत्रान; उपप्लव्ये तान विजानीहि गत्वा
अजातशत्रुं च सभाजयेथा; दिष्ट्यानघ गरामम उपस्थितस तवम

1 [व] राज्ञस तु वचनं शरुत्वा धृतराष्ट्रस्य संजयः
उपप्लव्यं ययौ दरष्टुं पाण्डवान अमितौजसः

1 [सम्जय] यथार्हसे पाण्डव तत तथैव; कुरून कुरुश्रेष्ठ जनं च पृच्छसि
अनामयास तात मनस्विनस ते; कुरुश्रेष्ठान पृच्छसि पार्थ यांस तवम

1 [य] समागताः पाण्डवाः सृञ्जयाश च; जनार्दनॊ युयुधानॊ विराटः
यत ते वाक्यं धृतराष्ट्रानुशिष्टं; गावल्गणे बरूहि तत सूतपुत्र

1 [य] कां नु वाचं संजय मे शृणॊषि; युद्धैषिणीं येन युद्धाद बिभेषि
अयुद्धं वै तात युद्धाद गरीयः; कस तल लब्ध्वा जातु युध्येत सूत

1 [स] धर्मे नित्या पाण्डव ते विचेष्टा; लॊके शरुता दृश्यते चापि पार्थ
महास्रावं जीवितं चाप्य अनित्यं; संपश्य तवं पाण्डव मा विनीनशः

1 [य] असंशयं संजय सत्यम एतद; धर्मॊ वरः कर्मणां यत तवम आत्थ
जञात्वा तु मां संजय गर्हयेस तवं; यदि धर्मं यद्य अधर्मं चरामि

1 [व] अविनाशं संजय पाण्डवानाम; इच्छाम्य अहं भूतिम एषां परियं च
तथा राज्ञॊ धृतराष्ट्रस्य सूत; सदाशंसे बहुपुत्रस्य वृद्धिम

1 [सात्यकि] यादृशः पुरुषस्यात्मा तादृशं संप्रभाषते
यथा रूपॊ ऽनतरात्मा ते तथारूपं परभाषसे

1 [स] आमन्त्रये तवा नरदेव देव; गच्छाम्य अहं पाण्डव सवस्ति ते ऽसतु
कच चिन न वाचा वृजिनं हि किं चिद; उच्चारितं मे मनसॊ ऽभिषङ्गात

1 [य] उत सन्तम असन्तं च बालं वृद्धं च संजय
उताबलं बलीयांसं धाता परकुरुते वशे

1 [व] अनुज्ञातः पाण्डवेन परययौ संजयस तदा
शासनं धृतराष्ट्रस्य सर्वं कृत्वा महात्मनः

1 [व] दवाःस्थं पराह महाप्राज्ञॊ धृतराष्ट्रॊ महीपतिः
विदुरं दरष्टुम इच्छामि तम इहानय माचिरम

1 [धृ] जाग्रतॊ दह्यमानस्य यत कार्यम अनुपश्यसि
तद बरूहि तवं हि नस तात धर्मार्थकुशलः शुचिः

1 [धृ] बरूहि भूयॊ महाबुद्धे धर्मार्थसहितं वचः
शृण्वतॊ नास्ति मे तृप्तिर विचित्राणीह भाषसे

1 [वि] अत्रैवॊदाहरन्तीमम इतिहासं पुरातनम
आत्रेयस्य च संवादं साध्यानां चेति नः शरुतम

1 [वि] सप्तदशेमान राजेन्द्र मनुः सवायम्भुवॊ ऽबरवीत
वैचित्रवीर्य पुरुषान आकाशं मुष्टिभिर घनतः

1 [वि] ऊर्ध्वं पराणा हय उत्क्रामन्ति यूनः सथविर आयति
परत्युत्थानाभिवादाभ्यां पुनस तान पतिपद्यते

1 [धृ] अनीश्वरॊ ऽयं पुरुषॊ भवाभवे; सूत्रप्रॊता दारुमयीव यॊषा
धात्रा हि दिष्टस्य वशे किलायं; तस्माद वद तवं शरवणे घृतॊ ऽहम

1 [दरुपद] एवम एतन महाबाहॊ भविष्यति न संशयः
न हि दुर्यॊधनॊ राज्यं मधुरेण परदास्यति

1 [वि] यॊ ऽभयर्थितः सद्भिर असज्जमानः; करॊत्य अर्थं शक्तिम अहापयित्वा
कषिप्रं यशस तं समुपैति सन्तम अलं; परसन्ना हि सुखाय सन्तः

1 [धृ] अनुक्तं यदि ते किं चिद वाचा विदुर विद्यते
तन मे शुश्रूषवे बरूहि विचित्राणि हि भाषसे

1 [व] ततॊ राजा धृतराष्ट्रॊ मनीषी; संपूज्य वाक्यं विदुरेरितं तत
सनत्सुजातं रहिते महात्मा; पप्रच्छ बुद्धिं परमां बुभूषन

1 [धृ] ऋचॊ यजूंष्य अधीते यः सामवेदं च यॊ दविजः
पापानि कुर्वन पापेन लिप्यते न स लिप्यते

1 [धृ] सनत्सुजात यद इमां परार्थां; बराह्मीं वाचं परवदसि विश्वरूपाम
परां हि कामेषु सुदुर्लभां कथां; तद बरूहि मे वाक्यम एतत कुमार

1 [सन] यत तच छुक्रं महज जयॊतिर दीप्यमानं महद यशः
तद वै देवा उपासन्ते यस्माद अर्कॊ विराजते
यॊगिनस तं परपश्यन्ति भगवन्तं सनातनम

1 [व] एवं सनत्सुजातेन विदुरेण च धीमता
सार्धं कथयतॊ राज्ञः सा वयतीयाय शर्वरी

1 [धृ] पृच्छामि तवां संजय राजमध्ये; किम अब्रवीद वाक्यम अदीनसत्त्वः
धनंजयस तात युधां परणेता; दुरात्मनां जीवितच्छिन महात्मा

1 [व] समवेतेषु सर्वेषु तेषु राजसु भारत
दुर्यॊधनम इदं वाक्यं भीष्मः शांतनवॊ ऽबरवीत

1 [धृ] किम असौ पाण्डवॊ राजा धर्मपुत्रॊ ऽभयभाषत
शरुत्वेमा बहुलाः सेनाः परत्यर्थेन समागताः

1 [वासु] उपपन्नम इदं वाक्यं सॊमकानां धुरं धुरे
अर्थसिद्धि करं राज्ञः पाण्डवस्य महौजसः

1 [धृ] सर्व एते महॊत्साहा ये तवया परिकीर्तिताः
एकतस तव एव ते सर्वे समेता भीम एकतः

1 [धृ] यस्य वै नानृता वाचः परवृत्ता अनुशुश्रुमः
तरैलॊक्यम अपि तस्य सयाद यॊधा यस्य धनंजयः

1 [धृ] यथैव पाण्डवाः सर्वे पराक्रान्ता जिगीषवः
तथैवाभिसरास तेषां तयक्तात्मानॊ जये धृताः

1 [स] एवम एतन महाराज यथा वदसि भारत
युद्धे विनाशः कषत्रस्य गाण्डीवेन परदृश्यते

1 [दुर] न भेतव्यं महाराज न शॊच्या भवता वयम
समर्थाः सम परान राजन विजेतुं समरे विभॊ

1 [दुर] अक्षौहिणीः सप्त लब्ध्वा राजभिः सह संजय
किं सविद इच्छति कौन्तेयॊ युद्धप्रेप्सुर युधिष्ठिरः

1 [धृ] कांस तत्र संजयापश्यः परत्यर्थेन समागतान
ये यॊत्स्यन्ते पाण्डवार्थे पुत्रस्य मम वाहिनीम

1 [धृ] कषत्रतेजा बरह्म चारी कौमाराद अपि पाण्डवः
तेन संयुगम एष्यन्ति मन्दा विलपतॊ मम

1 [धृ] यद अब्रूतां महात्मानौ वासुदेवधनंजयौ
तन मे बरूहि महाप्राज्ञ शुश्रूषे वचनं तव

1 [व] संजयस्य वचः शरुत्वा परज्ञा चक्षुर नरेश्वरः
ततः संख्यातुम आरेभे तद वचॊ गुणदॊषतः

1 [दरुपद] भूतानां पराणिनः शरेष्ठाः पराणिनां बुद्धिजीविनः
बुद्धिमत्सु नराः शरेष्ठा नराणां तु दविजातयः

1 [व] पितुर एतद वचः शरुत्वा धार्तराष्ट्रॊ ऽतयमर्षणः
आधाय विपुलं करॊधं पुनर एवेदम अब्रवीत

1 [व] तथा तु पृच्छन्तम अतीव पार्थान; वैचित्रवीर्यं तम अचिन्तयित्वा
उवाच कर्णॊ धृतराष्ट्र पुत्रं; परहर्षयन संसदि कौरवाणाम

1 [दुर] सदृशानां मनुष्येषु सर्वेषां तुल्यजन्मनाम
कथम एकान्ततस तेषां पार्थानां मन्यसे जयम

1 [धृ] दुर्यॊधन विजानीहि यत तवां वक्ष्यामि पुत्रक
उत्पथं मन्यसे मार्गम अनभिज्ञ इवाध्वगः

1 [व] एवम उक्त्वा महाप्राज्ञॊ धृतराष्ट्रः सुयॊधनम
पुनर एव महाभागः संजयं पर्यपृच्छत

1 [व] दुर्यॊधने धार्तराष्ट्रे तद वचॊ ऽपरतिनन्दति
तूष्णींभूतेषु सर्वेषु समुत्तस्थुर नरेश्वराः

1 [स] अर्जुनॊ वासुदेवश च धन्विनौ परमार्चितौ
कामाद अन्यत्र संभूतौ सर्वाभावाय संमितौ

1 [धृ] कथं तवं माधवं वेत्थ सर्वलॊकमहेश्वरम
कथम एनं न वेदाहं तन ममाचक्ष्व संजय

1 [धृ] भूयॊ मे पुण्डरीकाक्षं संजयाचक्ष्व पृच्छते
नाम कर्मार्थवित तात पराप्नुयां पुरुषॊत्तमम

1 [धृ] चक्षुष्मतां वै सपृहयामि संजय; दरक्ष्यन्ति ये वासुदेवं समीपे
विभ्राजमानं वपुषा परेण; परकाशयन्तं पर्दिशॊ दिशश च

1 [व] गते दवारवतीं कृष्णे बलदेवे च माधवे
सह वृष्ण्यन्धकैः सर्वैर भॊजैश च शतशस तथा

1 [व] संजये परतियाते तु धर्मराजॊ युधिष्ठिरः
अभ्यभाषत दाशार्हम ऋषभं सर्वसात्वताम

1 [भगवान] संजयस्य शरुतं वाक्यं भवतश च शरुतं मया
सर्वं जानाम्य अभिप्रायं तेषां च भवतश च यः

1 [भीम] यथा यथैव शान्तिः सयात कुरूणां मधुसूदन
तथा तथैव भाषेथा मा सम युद्धेन भीषयेः

1 [वै] एतच छरुत्वा महाबाहुः केशवः परहसन्न इव
अभूतपूर्वं भीमस्य मार्दवॊपगतं वचः

1 [व] तथॊक्तॊ वासुदेवेन नित्यमन्युर अमर्षणः
सदश्ववत समाधावद बभाषे तदनन्तरम

1 [भगवान] भावं जिज्ञासमानॊ ऽहं परणयाद इदम अब्रुवम
न चाक्षेपान न पाण्डित्यान न करॊधान न विवक्षया

1 [अर्जुन] उक्तं युधिष्ठिरेणैव यावद वाच्यं जनार्दन
तव वाक्यं तु मे शरुत्वा परतिभाति परंतप

1 [भगवान] एवम एतन महाबाहॊ यथा वदसि पाण्डव
सर्वं तव इदं समायत्तं बीभत्सॊ कर्मणॊर दवयॊः

1 [नकुल] उक्तं बहुविधं वाक्यं धर्मराजेन माधव
धर्मज्ञेन वदान्येन धर्मयुक्तं च तत्त्वतः

1 [सहदेव] यद एतत कथितं राज्ञा धर्म एष सनातनः
यथा तु युद्धम एव सयात तथा कार्यम अरिंदम

1 [व] शल्यः शरुत्वा तु दूतानां सैन्येन महता वृतः
अभ्ययात पाण्डवान राजन सह पुत्रैर महारथैः

1 [व] राज्ञस तु वचनं शरुत्वा धर्मार्थसहितं हितम
कृष्णा दाशार्हम आसीनम अब्रवीच छॊककर्षिता

1 [अर्जुन] कुरूणाम अद्य सर्वेषां भवान सुहृद अनुत्तमः
संबन्धी दयितॊ नित्यम उभयॊः पक्षयॊर अपि

1 [व] परयान्तं देवकीपुत्रं परवीर रुजॊ दश
महारथा महाबाहुम अन्वयुः शस्त्रपाणयः

1 [व] तथा दूतैः समाज्ञाय आयान्तं मधुसूदनम
धृतराष्ट्रॊ ऽबरवीद भीष्मम अर्चयित्वा महाभुजम

1 [धृ] उपप्लव्याद इह कषत्तर उपयातॊ जनार्दनः
वृकस्थले निवसति स च परातर इहैषति

1 [वि] राजन बहुमतश चासि तरैलॊक्यस्यापि सत्तमः
संभावितश च लॊकस्य संमतश चासि भारत

1 [दुर] यद आह विरुदः कृष्णे सर्वं तत सत्यम उच्यते
अनुरक्तॊ हय असंहार्यः पार्थान परति जनार्दनः

1 [व] परातर उत्थाय कृष्णस तु कृतवान सर्वम आह्निकम
बराह्मणैर अभ्यनुज्ञातः परययौ नगरं परति

1 [व] अथॊपगम्य विदुरम अपहाह्णे जनार्दनः
पितृष्वसारं गॊविन्दः सॊ ऽभयगच्छद अरिंदमः

1 [व] पृथाम आमन्त्र्य गॊविन्दः कृत्वा चापि परदक्षिणम
दुर्यॊधन गृहं शौरिर अभ्यगच्छद अरिंदमः

1 [य] कथम इन्द्रेण राजेन्द्र सभार्येण महात्मना
दुःखं पराप्तं परं घॊरम एतद इच्छामि वेदितुम

1 [व] तं भुक्तवन्तम आश्वस्तं निशायां विदुरॊ ऽबरवीत
नेदं सम्यग वयवसितं केशवागमनं तव

1 [भ] यथा बरूयान महाप्राज्ञॊ यथा बरूयाद विचक्षणः
यथा वाच्यस तवद्विधेन सुहृदा मद्विधः सुहृत

1 [व] तथा कथयतॊर एव तयॊर बुद्धिमतॊस तदा
शिवा नक्षत्रसंपन्ना सा वयतीयाय शर्वरी

1 [व] तेष्व आसीनेषु सर्वेषु तूष्णींभूतेषु राजसु
वाक्यम अभ्याददे कृष्णः सुदंष्ट्रॊ दुन्दुभिस्वनः

1 [व] तस्मिन्न अभिहिते वाक्ये केशवेन महात्मना
सतिमिता हृष्टरॊमाण आसन सर्वे सभासदः

1 [व] जामदग्न्यवचः शरुत्वा कण्वॊ ऽपि भगवान ऋषिः
दुर्यॊधनम इदं वाक्यम अब्रवीत कुरुसंसदि

1 [कण्व] मातलिस तु वरजन मार्गे नारदेन महर्षिणा
वरुणं गच्छता दरष्टुं समागच्छद यदृच्छया

1 [नारद] एतत तु नागलॊकस्य नाभिस्थाने सथितं पुरम
पातालम इति विख्यातं दैत्यदानव सेवितम

1 [न] हिरण्यपुरम इत्य एतत खयातं पुरवरं महत
दैत्यानां दानवानां च माया शतविचारिणाम

1 [न] अयं लॊकः सुपर्णानां पक्षिणां पन्नगाशिनाम
विक्रमे गमने भारे नैषाम अस्ति परिश्रमः