अध्याय 3

महाभारत संस्कृत - उद्योगपर्व

1 [सात्यकि] यादृशः पुरुषस्यात्मा तादृशं संप्रभाषते
यथा रूपॊ ऽनतरात्मा ते तथारूपं परभाषसे

2 सन्ति वै पुरुषाः शूराः सन्ति कापुरुषास तथा
उभाव एतौ दृढौ पक्षौ दृश्येते पुरुषान परति

3 एकस्मिन्न एव जायेते कुले कलीब महारथौ
फलाफलवती शाखे यथैकस्मिन वनस्पतौ

4 नाभ्यसूयामि ते वाक्यं बरुवतॊ लाङ्गलध्वज
ये तु शृण्वन्ति ते वाक्यं तान असूयामि माधव

5 कथं हि धर्मराजस्य दॊषम अल्पम अपि बरुवन
लभते परिषन्मध्ये वयाहर्तुम अकुतॊभयः

6 समाहूय महात्मानं जितवन्तॊ ऽकषकॊविदाः
अनक्षज्ञं यथाश्रद्धं तेषु धर्मजयः कुतः

7 यदि कुन्तीसुतं गेहे करीडन्तं भरातृभिः सह
अभिगम्य जयेयुस ते तत तेषां धर्मतॊ भवेत

8 समाहूय तु राजानं कषत्रधर्मरतं सदा
निकृत्या जितवन्तस ते किं नु तेषां परं शुभम

9 कथं परणिपतेच चायम इह कृत्वा पणं परम
वनवासाद विमुक्तस तु पराप्तः पैतामहं पदम

10 यद्य अयं परवित्तानि कामयेत युधिष्ठिरः
एवम अप्य अयम अत्यन्तं परान नार्हति याचितुम

11 कथं च धर्मयुक्तास ते न च राज्यं जिहीर्षवः
निवृत्तवासान कौन्तेयान य आहुर विदिता इति

12 अनुनीता हि भीष्मेण दरॊणेन च महात्मना
न वयवस्यन्ति पाण्डूनां परदातुं पैतृकं वसु

13 अहं तु ताञ शतैर बाणैर अनुनीय रणे बलात
पादयॊः पातयिष्यामि कौन्तेयस्य महात्मनः

14 अथ ते न वयवस्यन्ति परणिपाताय धीमतः
गमिष्यन्ति सहामात्या यमस्य सदनं परति

15 न हि ते युयुधानस्य संरब्धस्य युयुत्सतः
वेगं समर्थाः संसॊढुं वज्रस्येव महीधराः

16 कॊ हि गाण्डीवधन्वानं कश च चक्रायुधं युधि
मां चापि विषहेत कॊ नु कश च भीमं दुरासदम

17 यमौ च दृढधन्वानौ यम कल्पौ महाद्युती
कॊ जिजीविषुर आसीदेद धृष्टद्युम्नं च पार्षतम

18 पञ्चेमान पाण्डवेयांश च दरौपद्याः कीर्तिवर्धनान
समप्रमाणान पाण्डूनां समवीर्यान मदॊत्कटान

19 सौभद्रं च महेष्वासम अमरैर अपि दुःसहम
गद परद्युम्न साम्बांश च कालवज्रानलॊपमान

20 ते वयं धृतराष्ट्रस्य पुत्रं शकुनिना सह
कर्णेन च निहत्याजाव अभिषेक्ष्याम पाण्डवम

21 नाधर्मॊ विद्यते कश चिच छत्रून हत्वाततायिनः
अधर्म्यम अयशस्यं च शात्रवाणां परयाचनम

22 हृद्गतस तस्य यः कामस तं कुरुध्वम अतन्द्रिताः
निसृष्टं धृतराष्ट्रेण राज्यं पराप्नॊतु पाण्डवः

23 अद्य पाण्डुसुतॊ राज्यं लभतां वा युधिष्ठिरः
निहता वारणे सर्वे सवप्स्यन्ति वसुधातले

अध्याय 4
अध्याय 2