अध्याय 69

महाभारत संस्कृत - उद्योगपर्व

1 [धृ] चक्षुष्मतां वै सपृहयामि संजय; दरक्ष्यन्ति ये वासुदेवं समीपे
विभ्राजमानं वपुषा परेण; परकाशयन्तं पर्दिशॊ दिशश च

2 ईरयन्तं भारतीं भारतानाम; अभ्यर्चनीयां शंकरीं सृञ्जयानाम
बुभूषद्भिर गरहणीयाम अनिन्द्यां; परासूनाम अग्रहणीय रूपाम

3 समुद्यन्तं सात्वतम एकवीरं; परणेतारम ऋषभं यादवानाम
निहन्तारं कषॊभणं शात्रवाणां; मुष्णन्तं च दविषतां वै यशांसि

4 दरष्टारॊ हि कुरवस तं समेता; महात्मानं शत्रुहणं वरेण्यम
बरुवन्तं वाचम अनृशंस रूपां; वृष्णिश्रेष्ठं मॊहयन्तं मदीयान

5 ऋषिं सनातनतमं विपश्चितं; वाचः समुद्रं कलशं यतीनाम
अरिष्टनेमिं गरुडं सुपर्णं; पतिं परजानां भुवनस्य धाम

6 सहस्रशीर्षं पुरुषं पुराणम; अनादिमध्यान्तम अनन्त कीर्तिम
शुक्रस्य धातारम अजं जनित्रं; परं परेभ्यः शरणं परपद्ये

7 तरैलॊक्यनिर्माण करं जनित्रं; देवासुराणाम अथ नागरक्षसाम
नराधिपानां विदुषां परधानम; इन्द्रानुजं तं शरणं परपद्ये

अध्याय 8
अध्याय 5