अध्याय 41

महाभारत संस्कृत - उद्योगपर्व

1 [धृ] अनुक्तं यदि ते किं चिद वाचा विदुर विद्यते
तन मे शुश्रूषवे बरूहि विचित्राणि हि भाषसे

2 धृतराष्ट्र कुमारॊ वै यः पुराणः सनातनः
सनत्सुजातः परॊवाच मृत्युर नास्तीति भारत

3 स ते गुह्यान परकाशांश च सर्वान हृदयसंश्रयान
परवक्ष्यति महाराज सर्वबुद्धिमतां वरः

4 किं तवं न वेद तद भूयॊ यन मे बरूयात सनातनः
तवम एव विदुर बरूहि परज्ञा शेषॊ ऽसति चेत तव

5 शूद्रयॊनाव अहं जातॊ नातॊ ऽनयद वक्तुम उत्सहे
कुमारस्य तु या बुद्धिर वेद तां शाश्वतीम अहम

6 बराह्मीं हि यॊनिम आपन्नः सुगुह्यम अपि यॊ वदेत
न तेन गर्ह्यॊ देवानां तस्माद एतद बरवीमि ते

7 बरवीहि विदुर तवं मे पुराणं तं सनातनम
कथम एतेन देहेन सयाद इहैव समागमः

8 चिन्तयाम आस विदुरस तम ऋषिं संशितव्रतम
स च तच चिन्तितं जञात्वा दर्शयाम आस भारत

9 स चैनं परतिजग्राह विधिदृष्टेन कर्मणा
सुखॊपविष्टं विश्रान्तम अथैनं विदुरॊ ऽबरवीत

10 भगवन संशयः कश चिद धृतराष्ट्रस्य मानसे
यॊ न शक्यॊ मया वक्तुं तम अस्मै वक्तुम अर्हसि
यं शरुत्वायं मनुष्येन्द्रः सुखदुःखातिगॊ भवेत

11 लाभालाभौ परिय दवेष्यौ यथैनं न जरान्तकौ
विषहेरन भयामर्षौ कषुत्पिपासे मदॊद्भवौ
अरतिश चैव तन्द्री च कामक्रॊधौ कषयॊदयौ

अध्याय 4
अध्याय 4