अध्याय 78

महाभारत संस्कृत - उद्योगपर्व

1 [नकुल] उक्तं बहुविधं वाक्यं धर्मराजेन माधव
धर्मज्ञेन वदान्येन धर्मयुक्तं च तत्त्वतः

2 मतम आज्ञाय राज्ञश च भीमसेनेन माधव
संशमॊ बाहुवीर्यं च खयापितं माधवात्मनः

3 तथैव फल्गुनेनापि यद उक्तं तत तवया शरुतम
आत्मनश च मतं वीर कथितं भवतासकृत

4 सर्वम एतद अतिक्रम्य शरुत्वा परमतं भवान
यत पराप्तकालं मन्येथास तत कुर्याः पुरुषॊत्तम

5 तस्मिंस तस्मिन निमित्ते हि मतं भवति केशव
पराप्तकालं मनुष्येण सवयं कार्यम अरिंदम

6 अन्यथा चिन्तितॊ हय अर्थः पुनर भवति सॊ ऽनयथा
अनित्य मतयॊ लॊके नराः पुरुषसत्तम

7 अन्यथा बुद्धयॊ हय आसन्न अस्मासु वनवासिषु
अदृश्येष्व अन्यथा कृष्ण दृश्येषु पुनर अन्यथा

8 अस्माकम अपि वार्ष्णेय वने विचरतां तदा
न तथा परणयॊ राज्ये यथा संप्रति वर्तते

9 निवृत्तवनवासान नः शरुत्वा वीर समागताः
अक्षौहिण्यॊ हि सप्तेमास तवत्प्रसादाज जनार्दन

10 इमान हि पुरुषव्याघ्रान अचिन्त्यबलपौरुषान
आत्तशस्त्रान रणे दृष्ट्वा न वयथेद इह कः पुमान

11 स भवान कुरुमध्ये तं सान्त्वपूर्वं भयान्वितम
बरूयाद वाक्यं यथा मन्दॊ न वयथेत सुयॊधनः

12 युधिष्ठिरं भीमसेनं बीभत्सुं चापराजितम
सहदेवं च मां चैव तवां च रामं च केशव

13 सात्यकिं च महावीर्यं विराटं च सहात्मजम
दरुपदं च सहामात्यं धृष्टद्युम्नं च पार्षतम

14 काशिराजं च विक्रान्तं धृष्टकेतुं च चेदिपम
मांसशॊणितभृन मर्त्यः परतियुध्येत कॊ युधि

15 स भवान गमनाद एव साधयिष्यत्य असंशयम
इष्टम अर्थं महाबाहॊ धर्मराजस्य केवलम

16 विदुरश चैव भीष्मश च दरॊणश च सह बाह्लिकः
शरेयः समर्था विज्ञातुम उच्यमानं तवयानघ

17 ते चैनम अनुनेष्यन्ति धृतराष्ट्रं जनाधिपम
तं च पापसमाचारं सहामात्यं सुयॊधनम

18 शरॊता चार्थस्य विदुरस तवं च वक्ता जनार्दन
कम इवार्थं विवर्तन्तं सथापयेतां न वर्त्मनि

अध्याय 7
अध्याय 7