अध्याय 47

महाभारत संस्कृत - उद्योगपर्व

1 [धृ] पृच्छामि तवां संजय राजमध्ये; किम अब्रवीद वाक्यम अदीनसत्त्वः
धनंजयस तात युधां परणेता; दुरात्मनां जीवितच्छिन महात्मा

2 दुर्यॊधनॊ वाचम इमां शृणॊतु; यद अब्रवीद अर्जुनॊ यॊत्स्यमानः
युधिष्ठिरस्यानुमते महात्मा; धनंजयः शृण्वतः केशवस्य

3 अन्वत्रस्तॊ बाहुवीर्यं विदान; उपह्वरे वासुदेवस्य धीरः
अवॊचन मां यॊत्स्यमानः किरीटी; मध्ये बरूया धार्तराष्ट्रं कुरूणाम

4 ये वै राजानः पाण्डवायॊधनाय; समानीताः शृण्वतां चापि तेषाम
यथा समग्रं वचनं मयॊक्तं; सहामात्यं शरावयेथा नृपं तम

5 यथा नूनं देवराजस्य देवाः; शुश्रूषन्ते वज्रहस्तस्य सर्वे
तथाशृण्वन पाण्डवाः सृञ्जयाश च; किरीटिना वाचम उक्तां समर्थाम

6 इत्य अब्रवीद अर्जुनॊ यॊत्स्यमानॊ; गाण्डीवधन्वा लॊहितपद्मनेत्रः
न चेद राज्यं मुञ्चति धार्तराष्ट्रॊ; युधिष्ठिरस्याजमीढस्य राज्ञः
अस्ति नूनं कर्मकृतं पुरस्ताद; अनिर्विष्टं पापकं धार्तराष्ट्रैः

7 येषां युद्धं भीमसेनार्जुनाभ्यां; तथाश्विभ्यां वासुदेवेन चैव
शैनेयेन धरुवम आत्तायुधेन; धृष्टद्युम्नेनाथ शिखण्डिना च
युधिष्ठिरेणेन्द्र कल्पेन चैव; यॊ ऽपध्यानान निर्दहेद गां दिवं च

8 तैश चेद युद्धं मन्यते धार्तराष्ट्रॊ; निर्वृत्तॊ ऽरथः सकलः पाण्डवानाम
मा तत कार्षीः पाण्डवार्थाय हेतॊर; उपैहि युद्धं यदि मन्यसे तवम

9 यां तां वने दुःखशय्याम उवास; परव्राजितः पाण्डवॊ धर्मचारी
आशिष्यते दुःखतराम अनर्थाम; अन्त्यां शय्यां धार्तराष्ट्रः परासुः

10 हरिया जञानेन तपसा दमेन; करॊधेनाथॊ धर्मगुप्त्या धनेन
अन्याय वृताः कुरुपाण्डवेयान; अध्यातिष्ठद धार्तराष्ट्रॊ दुरात्मा

11 मायॊपधः परणिधानार्जवाभ्यां; तपॊ दमाभ्यां धर्मगुप्त्या बलेन
सत्यं बरुवन परीतियुक्त्यानृतेन; तितिक्षमाणः कलिश्यमानॊ ऽतिवेलम

12 यदा जयेष्ठः पाण्डवः संशितात्मा; करॊधं यत तं वर्षपूगान सुघॊरम
अवस्रष्टा कुरुषूद्वृत्त चेतास; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत

13 कृष्ण वर्त्मेव जवलितः समिद्धॊ; यथा दहेत कक्षम अग्निर निदाघे
एवं दग्धा धार्तराष्ट्रस्य सेनां; युधिष्ठिरः करॊधदीप्तॊ ऽनुवीक्ष्य

14 यद्या दरष्टा भीमसेनं रणस्थं; गदाहस्तं करॊधविषं वमन्तम
दुर्मर्षणं पाण्डवं भीमवेगं; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत

15 महासिंहॊ गाव इव परविश्य; गदापाणिर धार्तराष्ट्रान उपेत्य
यदा भीमॊ भीमरूपॊ निहन्ता; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत

16 महाभये वीतभयः कृतास्त्रः; समागमे शत्रुबलावमर्दी
सकृद रथेन परतियाद रथौघान; पदातिसंघान गदयाभिनिघ्नन

17 सैन्यान अनेकांस तरसा विमृद्नन; यदा कषेप्ता धार्तराष्ट्रस्य सैन्यम
छिन्दन वनं परशुनेव शूरस; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत

18 तृणप्रायं जवलनेनेव दग्धं; गरामं यथा धार्तराष्ट्रः समीक्ष्य
पक्वं सस्यं वैद्युतेनेव दग्धं; परासिक्तं विपुलं सवं बलौघम

19 हतप्रवीरं विमुखं भयार्तं; पराङ्मुखं परायशॊ ऽधृष्ट यॊधम
शस्त्रार्चिषा भीमसेनेन दग्धं; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत

20 उपासङ्गाद उद्धरन दक्षिणेन; परःशतान नकुलश चित्रयॊधी
यदा रथाग्र्यॊ रथिनः परचेता; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत

21 सुखॊचितॊ दुःखशय्यां वनेषु; दीर्घं कालं नकुलॊ याम अशेत
आशीविषः करुद्ध इव शवसन भृशं; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत

22 तयक्तात्मानः पार्थिवायॊधनाय; समादिष्टा धर्मराजेन वीराः
रथैः शुभ्रैः सैन्यम अभिद्रवन्तॊ; दृष्ट्वा पश्चात तप्स्यते धार्तराष्ट्रः

23 शिशून कृतास्त्रान अशिशु परकाशान; यदा दरष्टा कौरवः पञ्च शूरान
तयक्त्वा पराणान केकयान आद्रवन्तस; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत

24 यदा गतॊद्वाहम अकूजनाक्षं; सुवर्णतारं रथम आततायी
दान्तैर युक्तं सहदेवॊ ऽधिरूढः; शिरांसि राज्ञां कषेप्स्यते मार्गणौघैः

25 महाभये संप्रवृत्ते रथस्थं; विवर्तमानं समरे कृतास्त्रम
सर्वां दिशं संपतन्तं समीक्ष्य; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत

26 हरीनिषेधॊ निपुणः सत्यवादी; महाबलः सर्वधर्मॊपपन्नः
गान्धारिम आर्च्छंस तुमुले कषिप्रकारी; कषेप्ता जनान सहदेवस तरस्वी

27 यदा दरष्टा दरौपदेयान महेषूञ; शूरान कृतास्त्रान रथयुद्धकॊविदान
आशीविषान घॊरविषान इवायतस; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत

28 यदाभिमन्युः परवीर घाती; शरैः परान मेघ इवाभिवर्षन
विगाहिता कृष्ण समः कृतास्त्रस; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत

29 यदा दरष्टा बालम अबाल वीर्यं; दविषच चमूं मृत्युम इवापतन्तम
सौभद्रम इन्द्र परतिमं कृतास्त्रं; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत

30 परभद्रकाः शीघ्रतरा युवानॊ; विशारदाः सिंहसमान वीर्याः
यदा कषेप्तारॊ धार्तराष्ट्रान स सैन्यांस; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत

31 वृद्धौ विराटद्रुपदौ महारथौ; पृथक चमूभ्याम अभिवर्तमानौ
यदा दरष्टारौ धार्तराष्ट्रान स सैन्यांस; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत

32 यदा कृतास्त्रॊ दरुपदः परचिन्वञ; शिरांसि यूनां समरे रथस्थः
करुद्धः शरैश छेत्स्यति चापमुक्तैस; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत

33 यदा विराटः परवीर घाती; मर्मान्तरे शत्रुचमूं परवेष्टा
मत्स्यैः सार्धम अनृशंसरूपैस; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत

34 जयेष्ठं मात्स्यानाम अनृशंस रूपं; विराट पुत्रं रथिनं पुरस्तात
यदा दरष्टा दंशितं पाण्डवार्थे; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत

35 रणे हते कौरवाणां परवीरे; शिखण्डिना सत्तमे शंतनूजे
न जातु नः शत्रवॊ धारयेयुर; असंशयं सत्यम एतद बरवीमि

36 यदा शिखण्डी रथिनः परचिन्वन; भीष्मं रथेनाभियाता वरूथी
दिव्यैर हयैर अवमृद्नन रथौघांस; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत

37 यदा दरष्टा सृञ्जयानाम अनीके; धृष्टद्युम्नं परमुखे रॊचमानम
अस्त्रं यस्मै गुह्यम उवाच धीमान; दरॊणस तदा तप्स्यति धार्तराष्ट्रः

38 यदा स सेनापतिर अप्रमेयः; पराभवन्न इषुभिर धार्तराष्ट्रान
दरॊणं रणे शत्रुसहॊ ऽभियाता; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत

39 हरीमान मनीषी बलवान मनस्वी; स लक्ष्मीवान सॊमकानां परबर्हः
न जातु तं शत्रवॊ ऽनये सहेरन; येषां स सयाद अग्रणीर वृष्णिसिंहः

40 बरूयाच च मा परवृणीष्वेति लॊके; युद्धे ऽदवितीयं सचिवं रथस्थम
शिनेर नप्तारं परवृणीम सात्यकिं; महाबलं वीतभयं कृतास्त्रम

41 यदा शिनीनाम अधिपॊ मयॊक्तः; शरैः परान मेघ इव परवर्षन
परच्छादयिष्यञ शरजालेन यॊधांस; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत

42 यदा धृतिं कुरुते यॊत्स्यमानः; स दीर्घबाहुर दृढधन्वा महात्मा
सिंहस्येव गन्धम आघ्राय गावः; संवेष्टन्ते शत्रवॊ ऽसयाद यथाग्नेः

43 स दीर्घबाहुर दृढधन्वा महात्मा; भिन्द्याद गिरीन संहरेत सर्वलॊकान
अस्त्रे कृती निपुणः कषिप्रहस्तॊ; दिवि सथितः सूर्य इवाभिभाति

44 चित्रः सूक्ष्मः सुकृतॊ यावद अस्य; अस्त्रे यॊगॊ वृष्णिसिंहस्य भूयान
यथाविधं यॊगम आहुः परशस्तं; सर्वैर गुणैः सात्यकिस तैर उपेतः

45 हिरण्मयं शवेतहयैश चतुर्भिर; यदा युक्तं सयन्दनं माधवस्य
दरष्टा युद्धे सात्यकेर वै सुयॊधनस; तदा तप्स्यत्य अकृतात्मा स मन्दः

46 यदा रथं हेममणिप्रकाशं; शवेताश्वयुक्तं वानरकेतुम उग्रम
दरष्टा रणे संयतं केशवेन; तदा तप्स्यत्य अकृतात्मा स मन्दः

47 यदा मौर्व्यास तलनिष्पेषम उग्रं; महाशब्दं वज्रनिष्पेष तुल्यम
विधूयमानस्य महारणे मया; गाण्डीवस्य शरॊष्यति मन्दबुद्धिः

48 ततॊ मूढॊ धृतराष्ट्रस्य पुत्रस; तप्ता युद्धे दुर्मतिर दुःसहायः
दृष्ट्वा सैन्यं बाणवर्णान्ध कारं; परभज्यन्तं गॊकुलवद रणाग्रे

49 बलाहकाद उच्चरन्तीव विद्युत; सहस्रघ्नी दविषतां संगमेषु
अस्थिच्छिदॊ मर्मभिदॊ वमेच छरांस; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत

50 यदा दरष्टा जया मुखाद वाण संघान; गाण्डीवमुक्तान पततः शिताग्रान
नागान हयान वर्मिणश चाददानांस; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत

51 यदा मन्दः परबाणान विमुक्तान; ममेषुभिर हरियमाणान परतीपम
तिर्यग विद्वांश छिद्यमानान कषुरप्रैस; तदा युद्धं धार्तराष्ट्रॊ ऽनवप्स्यत

52 यदा विपाठा मद भुजविप्रमुक्ता; दविजाः फलानीव महीरुहाग्रात
परच्छेत्तार उत्तमाङ्गानि यूनां; तदा युद्धं धार्तराष्ट्रॊ ऽनवतप्स्यत

53 यदा दरष्टा पततः सयन्दनेभ्यॊ; महागजेभ्यॊ ऽशवगतांश च यॊधान
शरैर हतान पातितांश चैव रङ्गे; तदा युद्धं धार्तराष्ट्रॊ ऽनवतस्यत

54 पदातिसंघान रथसंघान समन्ताद; वयात्ताननः काल इवाततेषुः
परणॊत्स्यामि जवलितैर बाणवर्षैः; शत्रूंस तदा तप्स्यति मन्दबुद्धिः

55 सर्वा दिशः संपतता रथेन; रजॊध्वस्तं गाण्डिवेनापकृत्तम
यदा दरष्टा सवबलं संप्रमूढं; तदा पश्चात तप्स्यति मन्दबुद्धिः

56 कां दिग भूतं छिन्नगात्रं विसंज्ञं; दुर्यॊधनॊ दरक्ष्यति सर्वसैन्यम
हताश्ववीराग्र्य नरेन्द्र नागं; पिपासितं शरान्तपत्रं भयार्तम

57 आर्तस्वरं हन्यमानं हतं च; विकीर्णकेशास्थि कपालसंघम
परजापतेः कर्म यथार्ध निष्ठितं; तदा दृष्ट्वा तप्स्यते मन्दबुद्धिः

58 यदा रथे गाण्डिवं वासुदेवं; दिव्यं शङ्खं पाञ्चजन्यं हयांश च
तूणाव अक्षय्यौ देवदत्तं च मां च; दरष्टा युद्धे धार्तराष्ट्रः समेतान

59 उद्वर्तयन दस्यु संघान समेतान; परवर्तयन युगम अन्यद युगान्ते
यदा धक्ष्याम्य अग्निवत कौरवेयांस; तदा तप्ता धृतराष्ट्रः सपुत्रः

60 सह भराता सह पुत्रः स सैन्यॊ; भरष्टैश्वर्यः करॊधवशॊ ऽलपचेताः
दर्पस्यान्ते विहिते वेपमानः; पश्चान मन्दस तप्स्यति धार्तराष्ट्रः

61 पूर्वाह्ने मां कृतजप्यं कदा चिद; विप्रः परॊवाचॊदकान्ते मनॊज्ञम
करव्यं ते दुष्करं कर्म पार्थ; यॊद्धव्यं ते शत्रुभिः सव्यसाचिन

62 इन्द्रॊ वा ते हरिवान वज्रहस्तः; पुरस्ताद यातु समरे ऽरीन विनिघ्नन
सुग्रीव युक्तेन रथेन वा ते; पश्चात कृष्णॊ रक्षतु वासुदेवः

63 वव्रे चाहं वज्रहस्तान महेन्द्राद; अस्मिन युद्धे वासुदेवं सहायम
स मे लब्धॊ दस्युवधाय कृष्णॊ; मन्ये चैतद विहितं दैवतैर मे

64 अयुध्यमानॊ मनसापि यस्य; जयं कृष्णः पुरुषस्याभिनन्देत
धरुवं सर्वान सॊ ऽभयतीयाद अमित्रान; सेन्द्रान देवान मानुषे नास्ति चिन्ता

65 स बाहुभ्यां सागरम उत्तितीर्षेन; महॊदधिं सलिलस्याप्रमेयम
तेजस्विनं कृष्णम अत्यन्तशूरं; युद्धेन यॊ वासुदेवं जिगीषेत

66 गिरिं य इच्छेत तलेन भेत्तुं; शिलॊच्चयं शवेतम अति परमाणम
तस्यैव पाणिः स नखॊ विशीर्येन; न चापि किं चित स गिरेस तु कुर्यात

67 अग्निं समिद्धं शमयेद भुजाभ्यां; चन्द्रं च सूर्यं च निवारयेत
हरेद देवानाम अमृतं परसह्य; युद्धेन यॊ वासुदेवं जिगीषेत

68 यॊ रुक्मिणीम एकरथेन भॊज्याम; उत्साद्य राज्ञां विषयं परसह्य
उवाह भार्यां यशसा जवलन्तीं; यस्यां जज्ञे रक्मिणेयॊ महात्मा

69 अयं गान्धरांस तरसा संप्रमथ्य; जित्वा पुत्रान नग्न जितः समग्रान
बद्धं मुमॊच विनदन्तं परसह्य; सुदर्शनीयं देवतानां ललामम

70 अयं कवाटे निजघान पाण्ड्यं; तथा कलिङ्गान दन्तकूरे ममर्द
अनेन दग्धा वर्षपूगान विनाथा; वाराणसी नगरी संबभूव

71 यं सम युद्धे मन्यते ऽनयैर अजेयम; एकलव्यं नाम निषादराजम
वेगेनेव शैलम अभिहत्य जम्भः; शेते स कृष्णेन हतः परासुः

72 तथॊग्रसेनस्य सुतं परदुष्टं; वृष्ण्यन्धकानां मध्यगां तपन्तम
अपातयद बलदेव दवितीयॊ; हत्वा ददौ चॊग्रसेनाय राज्यम

73 अयं सौभं यॊधयाम आस सवस्थं; विभीषणं मायया शाल्वराजम
सौभद्वारि परत्यगृह्णाच छतघ्नीं; दॊर्भ्यां क एनं विषहेत मर्त्यः

74 पराग्ज्यॊतिषं नाम बभूव दुर्गं; पुरं घॊरम असुराणाम असह्यम
महाबलॊ नरकस तत्र भौमॊ; जहारादित्या मणिकुण्डले शुभे

75 न तं देवाः सह शक्रेण सेहिरे; समागताहरणाय भीताः
दृष्ट्वा च ते विक्रमं केशवस्य; बलं तथैवास्त्रम अवारणीयम

76 जानन्तॊ ऽसय परकृतिं केशवस्य; नययॊजयन दस्यु वधाय कृष्णम
स तत कर्म परतिशुश्राव दुष्करम; ऐश्वर्यवान सिद्धिषु वासुदेवः

77 निर्मॊचने षट सहस्राणि हत्वा; संछिद्य पाशान सहसा कषुरान्तान
मुरं हत्वा विनिहत्यौघराक्षसं; निर्मॊचनं चापि जगाम वीरः

78 तत्रैव तेनास्य बभूव युद्धं; महाबलेनातिबलस्य विष्णॊः
शेते स कृष्णेन हतः परासुर; वातेनेव मथितः कर्णिकारः

79 आहृत्य कृष्णॊ मणिकुण्डले ते; हत्वा च भौमं नरकं मुरं च
शरिया वृतॊ यशसा चैव धीमान; परत्याजगामाप्रतिम परभावः

80 तस्मै वरान अददंस तत्र देवा; दृष्ट्वा भीमं कर्म रणे कृतं तत
शरमश च ते युध्यमानस्य न सयाद; आकाशे वा अप्सु चैव करमः सयात

81 शस्त्राणि गात्रे च न ते करमेरन्न; इत्य एव कृष्णश च ततः कृतार्थः
एवंरूपे वासुदेवे ऽपरमेये; महाबले गुणसंपत सदैव

82 तम असह्यं विष्णुम अनन्तवीर्यम; आशंसते धारराष्ट्रॊ बलेन
यदा हय एनं तर्कयते दुरात्मा; तच चाप्य अयं सहते ऽसमान समीक्ष्य

83 पर्यागतं मम कृष्णस्य चैव; यॊ मन्यते कलहं संप्रयुज्य
शक्यं हर्तुं पाण्डवानां ममत्वं; तद वेदिता संयुगं तत्र गत्वा

84 नमस्कृत्वा शांतनवाय राज्ञे; दरॊणायाथॊ सह पुत्राय चैव
शारद्वतायाप्रतिद्वन्द्विने च; यॊत्स्याम्य अहं राज्यम अभीप्समानः

85 धर्मेणास्त्रं नियतं तस्य मन्ये; यॊ यॊत्स्यते पाण्डवैर धर्मचारी
मिथ्या घले निर्जिता वै नृशंसैः; संवत्सरान दवादश पाण्डुपुत्राः

86 अवाप्य कृच्छ्रं विहितं हय अरण्ये; दीर्घं कालं चैकम अज्ञातचर्याम
ते हय अकस्माज जीवितं पाण्डवानां; न मृष्यन्ते हार्तराष्ट्राः पदस्थाः

87 ते चेद अस्मान युध्यमानाञ जयेयुर; देवैर अपीन्द्र परमुखैः सहायैः
धर्माद अधर्मश चरितॊ गरीयान; इति धरुवं नास्ति कृतं न साधु

88 न चेद इमं पुरुषं कर्म बद्धं; न चेद अस्मान मन्यते ऽसौ विशिष्टान
आशंसे ऽहं वासुदेव दवितीयॊ; दुर्यॊधनं सानुबन्धं निहन्तुम

89 न चेद इदं कर्म नरेषु बद्धं; न विद्यते पुरुषस्य सवकर्म
इदं च तच चापि समीक्ष्य नूनं; पराजयॊ धार्तराष्ट्रस्य साधुः

90 परत्यक्षं वः कुरवॊ यद बरवीमि; युध्यमाना धार्तराष्ट्रा न सन्ति
अन्यत्र युद्धात कुरवः परीप्सन; न युध्यतां शेष इहास्ति कश चित

91 हत्वा तव अहं धार्तराष्ट्रान स कर्णान; राज्यं कुरूणाम अवजेता समग्रम
यद वः कार्यं तत कुरुध्वं यथास्वम; इष्टान दारान आत्मजांश चॊपभुङ्क्ते

92 अप्य एवं नॊ बराह्मणाः सन्ति वृद्धा; बहुश्रुताः शीलवन्तः कुलीनाः
सांवत्सरा जयॊतिषि चापि युक्ता; नक्षत्रयॊगेषु च निश्चयज्ञाः

93 उच्चावचं दैवयुक्तं रहस्यं; दिव्याः परश्ना मृगचक्रा मुहूर्ताः
कषयं महान्तं कुरुसृञ्जयानां; निवेदयन्ते पाण्डवानां जयं च

94 तथा हि नॊ मन्यते ऽजातशत्रुः; संसिद्धार्थॊ दविषतां निग्रहाय
जनार्दनश चाप्य अपरॊक्ष विद्यॊ; न संशयं पश्यति वृष्णिसिंहः

95 अहं च जानामि भविष्य रूपं; पश्यामि बुद्ध्या सवयम अप्रमत्तः
दृष्टिश च मे न वयथते पुराणी; युध्यमाना धार्तराष्ट्रा न सन्ति

96 अनालब्धं जृम्भति गाण्डिवं धनुर; अनालब्धा कम्पति मे धनुर्ज्या
बाणाश च मे तूणमुखाद विसृज्य; मुहुर मुहुर गन्तुम उशन्ति चैव

97 सैक्यः कॊशान निःसरति परसन्नॊ; हित्वेव जीर्णाम उरगस तवचं सवाम
धवजे वाचॊ रौद्ररूपा वदन्ति; कदा रथॊ यॊक्ष्यते ते किरीटिन

98 गॊमायुसंघाश च वदन्ति रात्रौ; रक्षांस्य अथॊ निष्पतन्त्य अन्तरिक्षात
मृगाः शृगालाः शितिकण्ठाश च काका; गृध्रा बडाश चैव तरक्षवश च

99 सुपर्णपाताश च पतन्ति पश्चाद; दृष्ट्वा रथं शवेतहयप्रयुक्तम
अहं हय एकः पार्थिवान सर्वयॊधाञ; शरान वर्षन मृत्युलॊकं नयेयम

100 समाददानः पृथग अस्त्रमार्गान; यथाग्निर इद्धॊ गहनं निदाघे
सथूणाकर्णं पाशुपतं च घॊरं; तथा बरह्मास्त्रं यच च शक्रॊ विवेद

101 वधे धृतॊ वेगवतः परमुञ्चन; नाहं परजाः किं चिद इवावशिष्ये
शान्तिं लप्स्ये परमॊ हय एष भावः; सथिरॊ मम बरूहि गावल्गणे तान

102 नित्यं पुनः सचिवैर यैर अवॊचद; देवान अपीन्द्र परमुखान सहायान
तैर मन्यते कलहं संप्रयुज्य; स धार्तराष्ट्रः पश्यत मॊहम अस्य

103 वृद्धॊ भीष्मः शांतनवः कृपश च; दरॊणः सपुत्रॊ विदुरश च धीमान
एते सर्वे यद्वद अन्ते तद अस्तु; आयुष्मन्तः कुरवः सन्तु सर्वे

अध्याय 4
अध्याय 4