अध्याय 64

महाभारत संस्कृत - उद्योगपर्व

1 [व] एवम उक्त्वा महाप्राज्ञॊ धृतराष्ट्रः सुयॊधनम
पुनर एव महाभागः संजयं पर्यपृच्छत

2 बरूहि संजय यच छेषं वासुदेवाद अनन्तरम
यद अर्जुन उवाच तवां परं कौतूहलं हि मे

3 वासुदेव वचः शरुत्वा कुन्तीपुत्रॊ धनंजयः
उवाच काले दुर्धर्षॊ वासुदेवस्य शृण्वतः

4 पितामहं शांतनवं धृतराष्ट्रं च संजय
दरॊणं कृपं च कर्णं च महाराजं च बाह्लिकम

5 दरौणिं च सॊमदत्तं च शकुनिं चापि सौबलम
दुःशासनं शलं चैव पुरुमित्रं विविंशतिम

6 विकर्णं चित्रसेनं च जयत्सेनं च पार्थिवम
विन्दानुविन्दाव आवन्त्यौ दुर्मुखं चापि कौरवम

7 सैन्धवं दुःसहं चैव भूरिश्रवसम एव च
भगदत्तं च राजानं जलसंधं च पार्थिवम

8 ये चाप्य अन्ये पार्थिवास तत्र यॊद्धुं; समागताः कौरवाणां परियार्थम
मुमूर्षवः पाण्डवाग्नौ परदीप्ते; समानीता धार्तराष्ट्रेण सूत

9 यथान्यायं कौशलं वन्दनं च; समागता मद्वचनेन वाच्याः
इदं बरूयाः संजय राजमध्ये; सुयॊधनं पापकृतां परधानम

10 अमर्षणं दुर्मतिं राजपुत्रं; पापात्मानं धार्तराष्ट्रं सुलुब्धम
सर्वं ममैतद वचनं समग्रं; सहामात्यं संजय शरावयेथाः

11 एवं परतिष्ठाप्य धनंजयॊ मां; ततॊ ऽरथवद धर्मवच चापि वाक्यम
परॊवाचेदं वासुदेवं समीक्ष्य; पार्थॊ धीमाँल लॊहितान्तायताक्षः

12 यथा शरुतं ते वदतॊ महात्मनॊ; मधु परवीरस्य वचः समाहितम
तथैव वाच्यं भवता हि मद्वचः; समागतेषु कषितिपेषु सर्वशः

13 शराग्निधूमे रथनेमि नादिते; धनुः सरुवेणास्त्र बलापहारिणा
यथा न हॊमः करियते महामृधे; तथा समेत्य परयतध्वम आदृताः

14 न चेत परयच्छध्वम अमित्रघातिनॊ; युधिष्ठिरस्यांशम अभीप्सितं सवकम
नयामि वः सवाश्वपदातिकुञ्जरान; दिशं पितॄणाम अशिवां शितैः शरैः

15 ततॊ ऽहम आमन्त्र्य चतुर्भुजं हरिं; धनंजयं चैव नमस्य स तवरः
जवेन संप्राप्त इहामर दयुते; तवान्तिकं परापयितुं वचॊ महत

अध्याय 6
अध्याय 6