अध्याय 63

महाभारत संस्कृत - उद्योगपर्व

1 [धृ] दुर्यॊधन विजानीहि यत तवां वक्ष्यामि पुत्रक
उत्पथं मन्यसे मार्गम अनभिज्ञ इवाध्वगः

2 पञ्चानां पाण्डुपुत्राणां यत तेजः परमिमीषसि
पञ्चानाम इव भूतानां महतां सुमहात्मनाम

3 युधिष्ठिरं हि कौन्तेयं परं धर्मम इहास्थितम
परां गतिम असंप्रेक्ष्य न तवं वेत्तुम इहार्हसि

4 भीमसेनं च कौन्तेयं यस्य नास्ति समॊ बले
रणान्तकं तर्कयसे महावातम इव दरुमः

5 सर्वशस्त्रभृतां शरेष्ठं मेरुं शिखरिणाम इव
युधि गाण्डीवधन्वानं कॊ नु युध्येत बुद्धिमान

6 धृष्टद्युम्नश च पाञ्चाल्यः कम इवाद्य न शातयेत
शत्रुमध्ये शरान मुञ्चन देवराड अशनीम इव

7 सात्यकिश चापि दुर्धर्षः संमतॊ ऽनधकवृष्णिषु
धवंसयिष्यति ते सेनां पाण्डवेय हिते रतः

8 यः पुनः परतिमानेन तरीँल लॊकान अतिरिच्यते
तं कृष्णं पुण्डरीकाक्षं कॊ नु युध्येत बुद्धिमान

9 एकतॊ हय अस्य दाराश च जञातयश च स बान्धवाः
आत्मा च पृथिवी चेयम एकतश च धनंजयः

10 वासुदेवॊ ऽपि दुर्धर्षॊ यतात्मा यत्र पाण्डवः
अविषह्यं पृथिव्यापि तद बलं यत्र केशवः

11 तिष्ठ तात सतां वाक्ये सुहृदाम अर्थवादिनाम
वृद्धं शांतनवं भीष्मं तितिक्षस्व पितामहम

12 मां च बरुवाणं शुश्रूष कुरूणाम अर्थवादिनम
दरॊणं कृपं विकर्णं च महाराजं च बाह्लिकम

13 एते हय अपि यथैवाहं मन्तुम अर्हसि तांस तथा
सर्वे धर्मविदॊ हय एते तुल्यस्नेहाश च भारत

14 यत तद विराटनगरे सह भरातृभिर अग्रतः
उत्सृज्य गाः सुसंत्रस्तं बलं ते समशीर्यत

15 यच चैव तस्मिन नगरे शरूयते महद अद्भुतम
एकस्य च बहूनां च पर्याप्तं तन्निदर्शनम

16 अर्जुनस तत तथाकार्षीत किं पुनः सर्व एव ते
स भरातॄन अभिजानीहि वृत्त्या च परतिपादय

अध्याय 6
अध्याय 6