अध्याय 55

महाभारत संस्कृत - उद्योगपर्व

1 [दुर] अक्षौहिणीः सप्त लब्ध्वा राजभिः सह संजय
किं सविद इच्छति कौन्तेयॊ युद्धप्रेप्सुर युधिष्ठिरः

2 अतीव मुदितॊ राजन युद्धप्रेप्सुर युधिष्ठिरः
भीमसेनार्जुनौ चॊभौ यमाव अपि न बिभ्यतः

3 रथं तु दिव्यं कौन्तेयः सर्वा विभ्राजयन दिशः
मन्त्रं जिज्ञासमानः सन बीभत्सुः समयॊजयत

4 तम अपश्याम संनद्धं मेघं विद्युत्प्रभं यथा
स मन्त्रान समभिध्याय हृष्यमाणॊ ऽभयभाषत

5 पूर्वरूपम इदं पश्य वयं जेष्याम संजय
बीभत्सुर मां यथॊवाच तथावैम्य अहम अप्य उत

6 [दुर] परशंसस्य अभिनन्दंस तान पार्थान अक्षपराजितान
अर्जुनस्य रथे बरूहि कथम अश्वाः कथं धवजः

7 भौवनः सह शक्रेण बहु चित्रं विशां पते
रूपाणि कल्पयाम आस तवष्टा धात्रा सहाभिभॊ

8 धवजे हि तस्मिन रूपाणि चक्रुस ते देव मायया
महाधनानि दिव्यानि महान्ति च लघूनि च

9 सर्वा दिशॊ यॊजनमात्रम अन्तरं; स तिर्यग ऊर्ध्वं च रुरॊध वै धवजः
न संसज्जेत तरुभिः संवृतॊ ऽपि; तथा हि मायाविहिता भौवनेन

10 यथाकाशे शक्रधनुःप्रकाशते; न चैकवर्णं न च विद्म किं नु तत
तथा धवजॊ विहितॊ भौवनेन; बह्व आकारं दृश्यते रूपम अस्य

11 यथाग्निधूमॊ दिवम एति रुद्ध्वा; वर्णान बिभ्रत तैजसं तच छरीरम
तथा धवजॊ विहितॊ भौवनेन; न चेद भारॊ भविता नॊत रॊधः

12 शवेतास तस्मिन वातवेगाः सदश्वा; दिव्या युक्ताश चित्ररथेन दत्ताः
शतं यत तत पूर्यते नित्यकालं; हतं हतं दत्तवरं पुरस्तात

13 तथा राज्ञॊ दन्तवर्णा बृहन्तॊ; रथे युक्ता भान्ति तद वीर्यतुल्याः
ऋश्य परख्या भीमसेनस्य वाहा; रणे वायॊस तुल्यवेगा बभूवुः

14 कल्माषाङ्गास तित्तिरि चित्रपृष्ठा; भरात्रा दत्ताः परीयता फल्गुनेन
भरातुर वीरस्य सवैस तुरंगैर विशिष्टा; मुदा युक्ताः सहदेवं वहन्ति

15 माद्रीपुत्रं नकुलं तव आजमीढं; महेन्द्रदत्ता हरयॊ वाजिमुख्याः
समा वायॊर बलवन्तस तरस्विनॊ; वहन्ति वीरं वृत्र शत्रुं यथेन्द्रम

16 तुल्याश चैभिर वयसा विक्रमेण; जवेन चैवाप्रतिरूपाः सदश्वाः
सौभद्रादीन दरौपदेयान कुमारान; वहन्त्य अश्वा देवदत्ता बृहन्तः

अध्याय 5
अध्याय 5