अध्याय 99

महाभारत संस्कृत - उद्योगपर्व

1 [न] अयं लॊकः सुपर्णानां पक्षिणां पन्नगाशिनाम
विक्रमे गमने भारे नैषाम अस्ति परिश्रमः

2 वैनतेय सुतैः सूत षड्भिस ततम इदं कुलम
सुमुखेन सुनाम्ना च सुनेत्रेण सुवर्चसा

3 सुरूप पक्षिराजेन सुबलेन च मातले
वर्थितानि परसूत्या वै विनता कुलकर्तृभिः

4 पक्षिराजाभिजात्यानां सहस्राणि शतानि च
कश्यपस्य ततॊ वंशे जातैर भूतिविवर्धनैः

5 सर्वे हय एते शरिया युक्ताः सर्वे शरीवत्स लक्षणाः
सर्वे शरियम अभीप्सन्तॊ धारयन्ति बलान्य उत

6 कर्मणा कषत्रियाश चैते निर्घृणा भॊगि भॊजिनः
जञातिसंक्षय कर्तृत्वाद बराह्मण्यं न लभन्ति वै

7 नामानि चैषां वक्ष्यामि यथा पराधान्यतः शृणु
मातले शलाघ्यम एतद धि कुलं विष्णुपरिग्रहम

8 दैवतं विष्णुर एतेषां विष्णुर एव परायणम
हृदि चैषां सदा विष्णुर विष्णुर एव गतिः सदा

9 सुवर्णचूडॊ नागाशी दारुणश चण्डतुण्डकः
अनलश चानिलश चैव विशालाक्षॊ ऽथ कुण्डली

10 काश्यपिर धवजविष्कम्भॊ वैनतेयाथ वामनः
वातवेगॊ दिशा चक्षुर निमेषॊ निमिषस तथा

11 तरिवारः सप्त वारश च वाल्मीकिर दवीपकस तथा
दैत्य दवीपः सरिद दवीपः सारसः पद्मकेसरः

12 सुमुखः सुखकेतुश च चित्रबर्हस तथानघः
मेघकृत कुमुदॊ दक्षः सर्पान्तः सॊमभॊजनः

13 गुरुभारः कपॊतश च सूर्यनेत्रश चिरान्तकः
विष्णुधन्वा कुमारश च परिबर्हॊ हरिस तथा

14 सुस्वरॊ मधुपर्कश च हेमवर्णस तथैव च
मलयॊ मातरिश्वा च निशाकरदिवाकरौ

15 एते परदेश मात्रेण मयॊक्ता गरुडात्मजाः
पराधान्यतॊ ऽथ यशसा कीर्तिताः पराणतश च ते

16 यद्य अत्र न रुचिः का चिद एहि गच्छाव मातले
तं नयिष्यामि देशं तवां रुचिं यत्रॊपलप्स्यसे

अध्याय 6
अध्याय 9