Home12. शांतिपर्व (Page 2)

12. शांतिपर्व ()

1 [युधिस्ठिर] वेदाहं तात शास्त्राणि अपराणि पराणि च
उभयं वेद वचनं कुरु कर्म तयजेति च

1 [य] गतीनाम उत्तमा पराप्तिः कथिता जापकेष्व इह
एकैवैषा गतिस तेषाम उत यान्त्य अपराम अपि

1 [य] कीदृशॊ जापकॊ याति निरयं वर्णयस्व मे
कौतूहलं हि मे जातं तद भवान वक्तुम अर्हति

1 [य] कालमृत्युयमानां च बराह्मणस्य च सत्तम
विवादॊ वयाहृतः पूर्वं तद भवान वक्तुम अर्हति

1 [य] किम उत्तरं तदा तौ सम चक्रतुस तेन भासिते
बराह्मणॊ वाथ वा राजा तन मे बरूहि पितामह

1 [य] किं फलं जञानयॊगस्य वेदानां नियमस्य च
भूतात्मा वा कथं जञेयस तन मे बरूहि पितामह

1 [मनु] अक्षरात खं ततॊ वायुर वायॊर जयॊतिस ततॊ जलम
जलात परसूता जगती जगत्यां जायते जगत

1 [मनु] यद इन्द्रियैस तूपकृतान पुरस्तात; पराप्तान गुणान संस्मरते चिराय
तेष्व इन्द्रियेषूपहतेषु पश्चात; स बुद्धिरूपः परमः सवभावः

1 [मनु] यथा वयक्तम इदं शेते सवप्ने चरति चेतनम
जञानम इन्द्रियसंयुक्तं तद्वत परेत्य भवाभवौ

1 [मनु] जञानं जञेयाभिनिर्वृत्तं विद्धि जञानगुणं मनः
परज्ञा करण संयुक्तं ततॊ बुद्धिः परवर्तते

1 [मनु] यदा ते पञ्चभिः पञ्च विमुक्ता मनसा सह
अथ तद दरक्ष्यसे बरह्म मनौ सूत्रम इवार्पितम

1 [वैषम्पायन] स एवम उक्तस तु मुनिर नारदॊ वदतां वरः
कथयाम आस तत सर्वं यथा शप्तः ससूतजः

1 [वैषम्पायन] तस्मिन वाक्यान्तरे वक्ता देवस्थानॊ महातपाः
अभिनीततरं वाक्यम इत्य उवाच युधिष्ठिरम

1 [य] पितामह महाप्राज्ञ पुन्दरीकाक्षम अच्युतम
कर्तारम अकृतं विष्णुं भूतानां परभवाप्ययम

1 [य] के पूर्वम आसन पतयः परजानां भरतर्षभ
के चर्षयॊ महाभागा दिक्षु परत्येकशः समृताः

1 [य] पितामह महाप्राज्ञ युधि सत्यपराक्रम
शरॊतुम इच्छामि कार्त्स्न्येन कृष्णम अव्ययम ईश्वरम

1 [य] यॊगं मे परमं तात मॊक्षस्य वद भारत
तम अहं तत्त्वतॊ जञातुम इच्छामि वदतां वर

1 [गुरु] चतुर्विधानि भूतानि सथावराणि चराणि च
अव्यक्तप्रभवान्य आहुर अव्यक्तनिधनानि च
अव्यक्तनिधनं विद्याद अव्यक्तात्मात्मकं मनः

1 [गुरु] परवृत्ति लक्षणॊ धर्मॊ यथायम उपपद्यते
तेषां विज्ञाननिष्ठानाम अन्यत तत्त्वं न रॊचते

1 [गुरु] रजसा साध्यते मॊहस तमसा च नरर्षभ
करॊधलॊभौ भयं दर्प एतेषां साधनाच छुचिः

1 [गुरु] अत्रॊपायं परवक्ष्यामि यथावच छास्त्र चक्षुषा
तद विज्ञानाच चरन पराज्ञः पराप्नुयात परमां गतिम

1 [गुरु] दुरन्तेष्व इन्द्रियार्थेषु सक्ताः सीदन्ति जन्तवः
ये तव असक्ता महात्मानस ते यान्ति परमां गतिम

1 [गुरु] निष्कल्मषं बरह्मचर्यम इच्छता चरितुं सदा
निद्रा सर्वात्मना तयाज्या सवप्नदॊषान अवेक्षता

1 [देवस्थान] अत्रैवॊदाहरन्तीमम इतिहासं पुरातनम
इन्द्रेण समये पृष्टॊ यद उवाच बृहस्पतिः

1 [गुरु] न स वेद परं धर्मं यॊ न वेद चतुष्टयम
वयक्ताव्यक्ते च यत तत्त्वं संप्राप्तं परमर्षिणा

1 [य] केन वृत्तेन वृत्तज्ञॊ जनकॊ मिथिलाधिपः
जगाम मॊक्षं धर्मज्ञॊ भॊगान उत्सृज्य मानुषान

1 [भी] जनकॊ जनदेवस तु जञापितः परमर्षिणा
पुनर एवानुपप्रच्छ साम्प्रयाये भवाभवौ

1 [य] किं कुर्वन सुखम आप्नॊति किं कुर्वन दुःखम आप्नुते
किं कुर्वन निर्भयॊ लॊके सिद्धश चरति भारत

1 [य] दविजातयॊ वरतॊपेता यद इदं भुञ्जते हविः
अन्नं बराह्मण कामाय कथम एतत पितामह

1 [य] यद इदं कर्म लॊके ऽसमिञ शुभं वा यदि वाशुभम
पुरुषं यॊजयत्य एव फलयॊगेन भारत

1 [य] यया बुद्ध्या महीपालॊ भरष्ट शरीर विचरेन महीम
कालदण्ड विनिष्पिष्टस तन मे बरूहि पितामह

1 [भी] पुनर एव तु तं शक्रः परहसन्न इदम अब्रवीत
निःश्वसन्तं यथा नागं परव्याहाराय भारत

1 [भी] शतक्रतुर अथापश्यद बलेर दीप्तां महात्मनः
सवरूपिणीं शरीराद धि तदा निष्क्रामतीं शरियम

1 [भी] अत्रैवॊदाहरन्तीमम इतिहासं पुरातनम
शतक्रतॊश च संवादं नमुचेश च युधिष्ठिर

1 [वैषम्पायन] तस्मिन वाक्यान्तरे वाक्यं पुनर एवार्जुनॊ ऽबरवीत
विषण्णमनसं जयेष्ठम इदं भरातरम ईश्वरम

1 [य] मग्नस्य वयसने कृच्छ्रे किं शरेयः पुरुषस्य हि
बन्धुनाशे महीपाल राज्यनाने ऽपि वा पुनः

1 [य] पूर्वरूपाणि मे राजन पुरुषस्य भविष्यतः
पराभविष्यतश चैव तवं मे बरूहि पितामह

1 [य] किं शीलः किं समाचारः किं विद्यः किं परायनः
पराप्नॊति बरह्मणः सथानं यत परं परकृतेर धरुवम

1 [य] परियः सर्वस्य लॊकस्य सर्वसत्त्वाभिनन्दिता
गुणैः सर्वैर उपेतश च कॊ नव अस्ति भुवि मानवः

1 [य] आद्यन्तं सर्वभूतानां शरॊतुम इच्छामि कौरव
धयानं कर्म च कालं च तथैवायुर युगे युगे

1 [वयास] पृथिव्यां यानि भूतानि जङ्गमानि धरुवाणि च
तान्य एवाग्रे परलीयन्ते भूमित्वम उपयान्ति च

1 [वयास] भूतग्रामे नियुक्तं यत तद एतत कीर्तितं मया
बराह्मणस्य तु यत्कृत्यं तत ते वक्ष्यामि पृच्छते

1 [वयास] तरयी विद्याम अवेक्षेत वेदेषूक्ताम अथाङ्गतः
ऋक साम वर्णाक्षरतॊ यजुषॊ ऽथर्वणस तथा

1 [वयास] अथ चेद रॊचयेद एतद दरुह्येत मनसा तथा
उन्मज्जंश च निमज्जंश च जञानवान पलववान भवेत

1 [वयास] अथ जञानप्लवं धीरॊ गृहीत्वा शान्तिम आस्थितः
उन्मज्जंश च निमज्जंश च जञानम एवाभिसंश्रयेत

1 [वैषम्पायन] एवम उक्तस तु कौन्तेय गुडाकेशेन भारत
नॊवाच किं चित कौरव्यस ततॊ दवैपायनॊ ऽबरवीत

1 [वयास] एषा पूर्वतरा वृत्तिर बराह्मणस्य विधीयते
जञानवान एव कर्माणि कुर्वन सर्वत्र सिध्यति

1 [भी] इत्य उक्तॊ ऽभिप्रशस्यैतत परमर्षेस तु शासनम
मॊक्षधर्मार्थसंयुक्तम इदं परस्तुं परचक्रमे

1 [वयास] पृच्छतस तव सत पुत्र यथावद इह तत्त्वतः
सांख्यन्यायेन संयुक्तं यद एतत कीर्तितं मया

1 [षुक्र] यद इदं वेद वचनं कुरु कर्म तयजेति च
कां दिशं विद्यया यान्ति कां च गच्छन्ति कर्मणा

1 [षुक्र] कषरात परभृति यः सर्गः सगुणानीन्द्रियाणि च
बुद्ध्यैश्वर्याभिसर्गार्थं यद धयानं चात्मनः शुभम

1 [वयास] दवितीयम आयुषॊ भागं गृहमेधी गृहे वसेत
धर्मलब्धैर युतॊ दारैर अग्नीन उत्पाद्य सुव्रतः

1 [भी] परॊक्ता गृहस्थ वृत्तिस ते विहिता या मनीसिनाम
तदनन्तरम उक्तं यत तन निबॊध युधिष्ठिर

1 [षुक्र] वर्तमानस तथैवात्र वानप्रस्थाश्रमे यथा
यॊक्तव्यॊ ऽऽतमा यथाशक्त्या परं वै काङ्क्षता पदम

1 [वयास] परकृतेस तु विकारा ये कषेत्रज्ञस तैः परिश्रितः
ते चैनं न परजानन्ति स तु जानाति तान अपि

1 [षुक्र] अध्यात्मं विस्तरेणेह पुनर एव वदस्व मे
यद अध्यात्मं यथा चेदं भगवन्न ऋषिसत्तम

1 [युधिस्ठिर] भगवन कर्मणा केन सुद्युम्नॊ वसुधाधिपः
संसिद्धिं परमां पराप्तः शरॊतुम इच्छामि तं नृपम

1 [वयास] मनः परसृजते भावं बुद्धिर अध्यवसायिनी
हृदयं परियाप्रिये वेद तरिविधा कर्मचॊदना

1 [वयास] सृजते तु गुणान सत्त्वं कषेत्रज्ञस तव अनुतिष्ठति
गुणान विक्रियतः सर्वान उदासीनवद ईश्वरः

1 [षुक्र] यस्माद धर्मात परॊ धर्मॊ विद्यते नेह कश चन
यॊ विशिष्टश च धर्मेभ्यस तं भवान परब्रवीतु मे

1 [वयास] गन्धान रसान नानुरुन्ध्यात सुखं वा; नालंकारांश चाप्नुयात तस्य तस्य
मानं च कीर्तिं च यशश च नेच्छेत; स वै परचारः पश्यतॊ बराह्मणस्य

1 [वयास] दवन्द्वानि मॊक्षजिज्ञासुर अर्थधर्माव अनुष्ठितः
वक्त्रा गुणवता शिष्यः शराव्यः पूर्वम इदं महत

1 [वयास] शरीराद विप्रमुक्तं हि सूक्ष्मभूतं शरीरिणम
कर्मभिः परिपश्यन्ति शास्त्रॊक्तैः शास्त्रचेतसः

1 [वयास] हृदि कामद्रुमश चित्रॊ मॊहसंचय संभवः
करॊधमानमहास्कन्धॊ विवित्सा परिमॊचनः

1 [भी] भूतानां गुणसंख्यानं भूयः पुत्र निशामय
दवैपायन मुखाद भरष्टं शलाघया परयानघ

1 [य] य इमे पृथिवीपालाः शेरते पृथिवीतले
पृतना मध्य एते हि गतसत्त्वा महाबलाः

1 [सथाणु] परजा सर्ग निमित्तं मे कार्यवत्ताम इमां परभॊ
विद्धि सृष्टास तवया हीमा मा कुप्यासां पितामह

1 [वैषम्पायन] पुनर एव महर्षिस तं कृष्णद्वैपायनॊ ऽबरवीत
अजातशत्रुं कौन्तेयम इदं वचनम अर्थवत

1 [नारद] विनीय दुःखम अबला सा तव अतीवायतेक्षणा
उवाच पराञ्जलिर भूत्वा लतेवावर्जिता तदा

1 [य] इमे वै मानवाः सर्वे धर्मं परति विशङ्किताः
कॊ ऽयं धर्मः कुतॊ धर्मस तन मे बरूहि पितामह

1 [य] सूक्ष्मं साधु समादिष्टं भवता धर्मलक्षणम
परतिभा तव अस्ति मे का चित तां बरूयाम अनुमानतः

1 [भी] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
तुलाधारस्य वाक्यानि धर्मे जाजलिना सह

1 [भी] इत्य उक्तः स तदा तेन तुलाधारेण धीमता
परॊवाच वचनं धीमाञ जाजलिर जपतां वरः

1 [जाजलि] यथा परवर्तितॊ धर्मस तुलां धारयता तवया
सवर्गद्वारं च वृत्तिं च भूतानाम अवरॊत्स्यते

1 [तुलाधार] सद्भिर वा यदि वासद्भिर अयं पन्थाः समाश्रितः
परत्यक्षं करियतां साधु ततॊ जञास्यसि तद यथा

1 [भी] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
परजानाम अनुकम्पार्थं गीतं राज्ञा विचख्नुना

1 [य] कथं कार्यं परीक्षेत शीघ्रं वाथ चिरेण वा
सर्वथा कार्यदुर्गे ऽसमिन भवान नः परमॊ गुरुः

1 [य] कथं राजा परजा रक्षेन न च किं चित परतापयेत
पृच्छामि तवां सतां शरेष्ठ तन मे बरूहि पितामह

1 [वैषम्पायन] दवैपायन वचॊ शरुत्वा कुपिते च धनंजये
वयासम आमन्त्र्य कौन्तेयः परत्युवाच युधिष्ठिरः

1 [य] अविरॊधेन भूतानां तयागः षाद्गुण्यकारकः
यः सयाद उभय भाग्धर्मस तन मे बरूहि पितामह

1 [कपिल] एतावद अनुपश्यन्तॊ यतयॊ यान्ति मार्गगाः
नैषां सर्वेषु लॊकेषु कश चिद अस्ति वयतिक्रमः

1 [कपिल] वेदाः परमानं लॊकानां न वेदाः पृष्ठतः कृताः
दवे बरह्मणी वेदितव्ये शब्दब्रह्म परं च यत
शब्दब्रह्मणि निष्णातः परं बरह्माधिगच्छति

1 [य] धर्मम अर्थं च कामं च वेदाः शंसन्ति भारत
कस्य लाभॊ विशिष्टॊ ऽतर तन मे बरूहि पितामह

1 [य] बहूनां यज्ञतपसाम एकार्थानां पितामह
धर्मार्थं न सुखार्थार्थं कथं यज्ञः समाहितः

1 [य] कथं भवति पापात्मा कथं धर्मं करॊति वा
केन निर्वेदम आदत्ते मॊक्षं वा केन गच्छति

1 [य] मॊक्षः पितामहेनॊक्त उपायान नानुपायतः
तम उपायं यथान्यायं शरॊतुम इच्छामि भारत

1 [भी] अत्रैवॊदाहरन्तीमम इतिहासं पुरातनम
नारदस्य च संवादं देवलस्यासितस्य च

1 [य] भरातरः पितरा पुत्रा जञातयः सुहृदस तथा
अर्थहेतॊर हताः करूरैर अस्माभिः पापबुद्धिभिः

1 [य] किं शीलः किं समाचारः किं विद्यः किं परायनः
पराप्नॊति बरह्मणः सथानं यत परं परकृतेर धरुवम

1 [युधिस्ठिर] अभिमन्यौ हते बाले दरौपद्यास तनयेषु च
धृष्टद्युम्ने विराते च दरुपदे च महीपतौ

1 [य] धन्या धन्या इति जनाः सर्वे ऽसमान परवदन्त्य उत
न दुःखिततरः कश चित पुमान अस्माभिर अस्ति ह

1 [उषनस] नमस तस्मै भगवते देवाय परभविष्णवे
यस्य पृथ्वी तलं तात साकाशं बाहुगॊचरम

1 [य] अहॊ धर्मिष्ठता तात वृत्रस्यामिततेजसः
यस्य विज्ञानम अतुलं विष्णॊर भक्तिश च तादृशी

1 [भी] वृत्रस्य तु महाराज जवराविष्टस्य सर्वशः
अभवन यानि लिङ्गानि शरीरे तानि मे शृणु

1 [य] पितामह महाप्राज्ञ सर्वशास्त्रविशारद
अस्ति वृत्रवधाद एव विवक्षा मम जायते

1 [य] शॊकाद दुःखाच च मृत्यॊश च तरस्यन्ति परानिनः सदा
उभयं मे यथा न सयात तन मे बरूहि पितामह

1 [य] अतत्त्वज्ञस्य शास्त्राणां सततं संशयात्मनः
अकृतव्यवसायस्य शरेयॊ बरूहि पितामह

1 [य] कथं नु मुक्तः पृथिवीं चरेद अस्मद्विधॊ नृपः
नित्यं कैश च गुणैर युक्तः सङ्गपाशाद विमुच्यते

1 [य] तिष्ठते मे सदा तात कौतूहलम इदं हृदि
तद अहं शरॊतुम इच्छामि तवत्तः कुरुपितामह

1 [य] अतः परं महाबाहॊ यच छरेयस तद वदस्व मे
न तृप्याम्य अमृतस्येव वससस ते पितामह