अध्याय 204

महाभारत संस्कृत - शांतिपर्व

1 [गुरु] चतुर्विधानि भूतानि सथावराणि चराणि च
अव्यक्तप्रभवान्य आहुर अव्यक्तनिधनानि च
अव्यक्तनिधनं विद्याद अव्यक्तात्मात्मकं मनः

2 यथाश्वत्थ कनीकायाम अन्तर्भूतॊ महाद्रुमः
निष्पन्नॊ दृश्यते वयक्तम अव्यक्तात संभवस तथा

3 अभिद्रवत्य अयः कान्त मयॊ निश्चेतनाव उभौ
सवभावहेतुजा भावा यद्वद अन्यद अपीदृशम

4 तद्वद अव्यक्तजा भावाः कर्तुः कारणलक्षणाः
अचेतनाश चेतयितुः कारणाद अभिसंहिताः

5 न भूः खं दयौर न भूतानि नर्षयॊ न सुरासुराः
नान्यद आसीद ऋते जीवम आसेदुर न तु संहितम

6 सर्वनीत्या सर्वगतं महॊ हेतुसलक्षणम
अज्ञानकर्म निर्दिष्टम एतत कारणलक्षणम

7 तत कारणैर हि संयुक्तं कार्यसंग्रह कारकम
येनैतद वर्तते चक्रम अनादि निधनं महत

8 अव्यक्तनाभं वयक्तारं विकार परिमन्दलम
कषेत्रज्ञाधिष्ठितं चक्रं सनिग्धाक्षं वर्तते धरुवम

9 सनिग्धत्वात तिलवत सर्वं चक्रे ऽसमिन पीड्यते जगत
तिलपीडैर इवाक्रम्य भॊगैर अज्ञानसंभवैः

10 कर्म तत कुरुते तर्षाद अहंकारपरिग्रहम
कार्यकारण संयॊगे स हेतुर उपपादितः

11 नात्येति कारणं कार्यं न कार्यं कारणं तथा
कार्याणां तूपकरणे कालॊ भवति हेतुमान

12 हेतुयुक्ताः परकृतयॊ विकाराश च परस्परम
अन्यॊन्यम अभिवर्तन्ते पुरुषाधिष्ठिताः सदा

13 सरजस तामसैर भावैश चयुतॊ हेतुबलान्वितः
कषेत्रज्ञम एवानुयाति पांसुर वातेरितॊ यथा
न च तैः सपृश्यते भावॊ न ते तेन महात्मना

14 सरजस्कॊ ऽरजस्कश च स वै वायुर यथा भवेत
तथैतद अन्तरं विद्यात कषेत्रक्षेत्रज्ञयॊर बुधः
अभ्यासात स तथायुक्तॊ न गच्छेत परकृतिं पुनः

15 संदेहम एतम उत्पन्नम अछिनद भगवान ऋषिः
तथा वार्तां समीक्षेत कृतलक्षणसंमिताम

16 बीजान्य अग्न्युपदग्धानि न रॊहन्ति यथा पुनः
जञानदग्धैस तथा कलेशैर नात्मा संबध्यते पुनः

अध्याय 2
अध्याय 2