अध्याय 222

महाभारत संस्कृत - शांतिपर्व

1 [य] किं शीलः किं समाचारः किं विद्यः किं परायनः
पराप्नॊति बरह्मणः सथानं यत परं परकृतेर धरुवम

2 [भी] मॊक्षधर्मेषु नियतॊ लघ्व आहारॊ जितेन्द्रियः
पराप्नॊति बरह्मणः सथानं यत परं परकृतेर धरुवम

3 अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
जैगीसव्यस्य संवादम असितस्य च भारत

4 जैगीसव्यं महाप्राज्ञं धर्माणाम आगतागमम
अक्रुध्यन्तम अहृष्यन्तम असितॊ देवलॊ ऽबरवीत

5 न परीयसे वन्द्यमानॊ निन्द्यमानॊ न कुप्यसि
का ते परज्ञा कुतश चैषा किं चैतस्याः परायनम

6 इति तेनानुयुक्तः स तम उवाच महातपाः
महद वाक्यम असंदिग्धं पुष्करार्थ पदं शुचि

7 या गतिर या परा निष्ठा या शान्तिः पुण्यकर्मणाम
तां ते ऽहं संप्रवक्ष्यामि यन मां पृच्छसि वै दविज

8 निन्दत्सु च समॊ नित्यं परशंसत्सु च देवल
निह्नुवन्ति च ये तेषां समयं सुकृतं च ये

9 उक्ताश च न विवक्षन्ति वक्तारम अहिते रतम
परतिहन्तुं न चेच्छन्ति हन्तारं वै मनीषिणः

10 नाप्राप्तम अनुशॊचन्ति पराप्तकालानि कुर्वते
न चातीतानि शॊचन्ति न चैनान परतिजानते

11 संप्राप्तानां च पूज्यानां कामाद अर्थेषु देवल
यथॊपपत्तिं कुर्वन्ति शक्तिमन्तः कृतव्रताः

12 पक्वविद्या महाप्राज्ञा जितक्रॊधा जितेन्द्रियाः
मनसा कर्मणा वाचा नापराध्यन्ति कस्य चित

13 अनीर्षवॊ न चान्यॊन्यं विहिंसन्ति कदा चन
न च जातूपतप्यन्ते धीराः परसमृद्धिभिः

14 निन्दा परशंसे चार्त्यर्थं न वदन्ति परस्य ये
न च निन्दा परशंसाभ्यां विक्रियन्ते कदा चन

15 सर्वतश च परशान्ता ये सर्वभूतहिते रताः
न करुध्यन्ति न हृष्यन्ति नापराध्यन्ति कस्य चित
विमुच्य हृदयग्रन्थींश चङ्कम्यन्ते यथासुखम

16 न येषां बान्धवाः सन्ति ये चान्येषां न बान्धवाः
अमित्राश च न सन्त्य एषां ये चामित्रा न कस्य चित

17 य एवं कुर्वते मर्त्याः सुखं जीवन्ति सर्वदा
धर्मम एवानुवर्तन्ते धर्मज्ञा दविजसत्तम
ये हय अतॊ विच्युता मार्गात ते हृष्यन्त्य उद्विजन्ति च

18 आस्थितस तम अहं मार्गम असूयिष्यामि कं कथम
निन्द्यमानः परशन्स्तॊ वा हृष्येयं केन हेतुना

19 यद यद इच्छन्ति तन मार्गम अभिगच्छन्ति मानवाः
न मे निन्दा परशंसाभ्यां हरास वृद्धी भविष्यतः

20 अमृतस्येव संतृप्येद अवमानस्य तत्त्ववित
विषस्येवॊद्विजेन नित्यं संमानस्य विचक्षणः

21 अवज्ञातः सुखं शेते इह चामुत्र चॊभयॊः
विमुक्तः सर्वपापेभ्यॊ यॊ ऽवमन्ता स बध्यते

22 परां गतिं च ये के चित परार्थयन्ति मनीषिणः
एतद वरतं समाश्रित्य सुखम एधन्ति ते जनाः

23 सर्वतश च समाहृत्य करतून सर्वाञ जितेन्द्रियः
पराप्नॊति बरह्मणः सथानं यत परं परकृतेर धरुवम

24 नास्य देवा न गन्धर्वा न पिशाचा न राक्षसाः
पदम अन्ववरॊहन्ति पराप्तस्य परमां गतिम

अध्याय 2
अध्याय 2