अध्याय 252

महाभारत संस्कृत - शांतिपर्व

1 [य] सूक्ष्मं साधु समादिष्टं भवता धर्मलक्षणम
परतिभा तव अस्ति मे का चित तां बरूयाम अनुमानतः

2 भूयांसॊ हृदये ये मे परश्नास ते वयाहृतास तवया
इमम अन्यं परवक्ष्यामि न राजन विग्रहाद इव

3 इमानि हि परापयन्ति सृजन्त्य उत्तारयन्ति च
न धर्मः परिपाथेन शक्यॊ भारत वेदितुम

4 अन्यॊ धर्मः समस्थस्य विषमस्थस्य चापरः
आपदस तु कथं शक्याः परिपाठेन वेदितुम

5 सद आचारॊ मतॊ धर्मः सन्तस तव आचार लक्षणाः
साध्यासाध्यं कथं शक्यं सद आचारॊ हय अलक्षणम

6 दृश्यते धर्मरूपेण अधर्मं पराकृतश चरन
धर्मं चाधर्मरूपेण कश चिद अप्राकृतश चरन

7 पुनर अस्य परमानं हि निर्दिष्टं शास्त्रकॊविदैः
वेदवादाश चानुयुगं हरसन्तीति ह नः शरुतम

8 अन्ये कृतयुगे धर्मास तरेतायां दवापरे ऽपरे
अन्ये कलियुगे धर्मा यथाशक्ति कृता इव

9 आम्नायवचनं सत्यम इत्य अयं लॊकसंग्रहः
आम्नायेभ्यः परं वेदाः परसृता विश्वतॊमुखाः

10 ते चेत सर्वे परमानं वै परमानं तन न विद्यते
परमाने चाप्रमाने च विरुद्धे शास्त्रता कुतः

11 धर्मस्य हरियमाणस्य बलवद्भिर दुरात्मभिः
या या विक्रियते संस्था ततः सापि परनश्यति

12 विद्म चैवं न वा विद्म शक्यं वा वेदितुं न वा
अनीयान कषुर धाराया गरीयान पर्वताद अपि

13 गन्धर्वनगराकारः परथमं संप्रदृश्यते
अन्वीक्ष्यमाणः कविभिः पुनर गच्छत्य अदर्शनम

14 निपानानीव गॊऽभयाशे कषेत्रे कुल्येव भारत
समृतॊ ऽपि शाश्वतॊ धर्मॊ विप्रहीनॊ न दृश्यते

15 कामाद अन्ये कषयाद अन्ये कारणैर अपरैस तथा
असन्तॊ हि वृथाचारं भजन्ते बहवॊ ऽपरे

16 धर्मॊ भवति स कषिप्रं विलीनस तव एव साधुषु
अन्ये तान आहुर उन्मत्तान अपि चावहसन्त्य उत

17 महाजना हय उपावृत्ता राजधर्मं समाश्रिताः
न हि सर्वहितः कश चिद आचारः संप्रदृश्यते

18 तेनैवान्यः परभवति सॊ ऽपरं बाधते पुनः
दृश्यते चैव स पुनस तुल्यरूपॊ यदृच्छया

19 येनैवान्यः परभवति सॊ ऽपरान अपि बाधते
आचाराणाम अनैकाग्र्यं सर्वेषाम एव लक्षयेत

20 चिराभिपन्नः कविभिः पूर्वं धर्म उदाहृतः
तेनाचारेण पूर्वेण संस्था भवति शाश्वती

अध्याय 2
अध्याय 2