अध्याय 191

महाभारत संस्कृत - शांतिपर्व

1 [य] कीदृशॊ जापकॊ याति निरयं वर्णयस्व मे
कौतूहलं हि मे जातं तद भवान वक्तुम अर्हति

2 [भी] धर्मस्यांशः परसूतॊ ऽसि धर्मिष्ठॊ ऽसि सवभावतः
धर्ममूलाश्रयं वाक्यं शृणुष्वावहितॊ ऽनघ

3 अमूनि यानि सथानानि देवानां परमात्मनाम
नाना संस्थान वर्णानि नानारूपफलानि च

4 दिव्यानि कामचारीणि विमानानि सभास तथा
आक्रीदा विविधा राजन पद्मिन्यश चामलॊदकाः

5 चतुर्णां लॊकपालानां शुक्रस्याथ बृहस्पतेः
मरुतां विश्वदेवानां साध्यानाम अश्विनॊर अपि

6 रुद्रादित्य वसूनां च तथान्येषां दिवौकसाम
एते वै निरयास तात सथानस्य परमात्मनः

7 अभयं चानिमित्तं च न च कलेशभयावृतम
दवाभ्यां मुक्तं तरिभिर मुक्तम अस्ताभिस तरिभिर एव च

8 चतुर्लक्षणवर्जं तु चतुर्कारण वर्जितम
अप्रहर्षम अनानन्दम अशॊकं विगतक्लमम

9 कालः संपच्यते तत्र न कालस तत्र वै परभुः
स कालस्य परभू राजन सवर्गस्यापि तथेश्वरः

10 आत्मकेवलतां पराप्तस तत्र गत्वा न शॊचति
ईदृशं परमं सथानं निरयास ते च तादृशाः

11 एते ते निरयाः परॊक्ताः सर्व एव यथातथम
तस्य सथानवरस्येह सर्वे निरयसंज्ञिताः

अध्याय 1
अध्याय 1