अध्याय 269

महाभारत संस्कृत - शांतिपर्व

1 [य] किं शीलः किं समाचारः किं विद्यः किं परायनः
पराप्नॊति बरह्मणः सथानं यत परं परकृतेर धरुवम

2 [भी] मॊक्षधर्मेषु निरतॊ लघ्व आहारॊ जितेन्द्रियः
पराप्नॊति परमं सथानं यत परं परकृतेर धरुवम

3 सवगृहाद अभिनिःसृत्य लाभालाभे समॊ मुनिः
समुपॊधेषु कामेषु निरपेक्षः परिव्रजेत

4 न चक्षुषा न मनसा न वाचा दूसयेद अपि
न परत्यक्षं परॊक्षं वा दूसनं वयाहरेत कव चित

5 न हिंस्यात सर्वभूतानि मैत्रायण गतिश चरेत
नेदं जीवितम आसाद्य वैरं कुर्वीत केन चित

6 अतिवादांस तितिक्षेत नाभिमन्येत कथं चन
करॊध्यमानः परियं बरूयाद आक्रुष्टः कुशलं वदेत

7 परदक्षिणं परसव्यं च गराममध्ये न चाचरेत
भैक्ष चर्याम अनापन्नॊ न गच्छेत पूर्वकेतितः

8 अविकीर्णः सुगुप्तश च न वाचा हय अप्रियं वदेत
मृदुः सयाद अप्रतिक्रूरॊ विस्रब्धः सयाद अरॊषणः

9 विधूमे नयस्तमुसले वयङ्गारे भुक्तवज जने
अतीते पात्रसंचारे भिक्षां लिप्सेत वै मुनिः

10 अनुयात्रिकम अर्थस्य मात्रा लाभेष्व अनादृतः
अलाभे न विहन्येत लाभश चैनं न हर्षयेत

11 लाभं साधारणं नेच्छेन न भुञ्जीताभिपूजितः
अभिपूजित लाभं हि जुगुप्सेतैव तादृशः

12 न चान्न दॊषान निन्देत न गुणान अभिपूजयेत
शयासने विविक्ते च नित्यम एवाभिपूजयेत

13 शून्यागरं वृक्षमूलम अरण्यम अथ वा गुहाम
अज्ञातचर्यां गत्वान्यां ततॊ ऽनयत्रैव संविशेत

14 अनुरॊध विरॊधाभ्यां समः सयाद अचलॊ धरुवः
सुकृतं दुष्कृतं चॊभे नानुरुध्येत कर्मणि

15 वाचॊ वेगं मनसः करॊधवेगं; विवित्सा वेगम उदरॊपस्थ वेगम
एतान वेगान विनयेद वै तपस्वी; निन्दा चास्य हृदयं नॊपहन्यात

16 मध्यस्थ एव तिष्ठेत परशंसा निन्दयॊः समः
एतत पवित्रं परमं परिव्राजक आश्रमे

17 महात्मा सुव्रतॊ दान्तः सर्वत्रैवानपाश्रितः
अपूर्व चारकः सौम्यॊ अनिकेतः समाहितः

18 वान परस्थगृहस्थाभ्यां न संसृज्येत कर्हि चित
अज्ञातलिप्सां लिप्सेत न चैनं हर्ष आविशेत

19 विजानतां मॊक्ष एष शरमः सयाद अविजानताम
मॊक्षयानम इदं कृत्स्नं विदुषां हारितॊ ऽबरवीत

20 अभयं सर्वभूतेभ्यॊ दत्त्वा यः परव्रजेद गृहात
लॊकास तेजॊमयास तस्य तथानन्त्याय कल्पते

अध्याय 2
अध्याय 2