अध्याय 257

1 [भी] अत्राप्य उदाहरन्तीमम इतिहासं पुरातनम
परजानाम अनुकम्पार्थं गीतं राज्ञा विचख्नुना

2 छिन्नस्थूनं वृषं दृष्ट्वा विरावं च गवां भृशम
गॊग्रहे यज्ञवातस्य परेक्षमाणः स पार्थिवः

3 सवस्ति गॊभ्यॊ ऽसतु लॊकेषु ततॊ निर्वचनं कृतम
हिंसायां हि परवृत्तायाम आशीर एषानुकल्पिता

4 अव्यवस्थित मर्यादैर विमूढैर नास्तिकैर नरैः
संशयात्मभिर अव्यक्तैर हिंसा समनुकीर्तिता

5 सर्वकर्म सवहिंसा हि धर्मात्मा मनुर अब्रवीत
कामरागाद विहिंसन्ति बहिर वेद्यां पशून नराः

6 तस्मात परमानतः कार्यॊ धर्मः सूक्ष्मॊ विजानता
अहिंसैव हि सर्वेभ्यॊ धर्मेभ्यॊ जयायसी मता

7 उपॊष्य संशितॊ भूत्वा हित्वा वेद कृताः शरुतीः
आचार इत्य अनाचाराः कृपणाः फलहेतवः

8 यदि यज्ञांश च वृक्षांश च यूपांश चॊद्धिश्य मानवाः
वृथा मांसानि खादन्ति नैष धर्मः परशस्यते

9 मांसं मधु सुरा मत्स्या आसवं कृसरौदनम
धूर्तैः परवर्तितं हय एतन नैतद वेदेषु कल्पितम

10 कामान मॊहाच च लॊभाच च लौल्यम एतत परवर्तितम
विष्णुम एवाभिजानन्ति सर्वयज्ञेषु बराह्मणाः
पायसैः सुमनॊभिश च तस्यापि यजनं समृतम

11 यज्ञियाश चैव ये वृक्षा वेदेषु परिकल्पिताः
यच चापि किं चित कर्तव्यम अन्यच चॊक्षैः सुसंस्कृतम
महासत्त्वैः शुद्धभावैः सर्वं देवार्हम एव तत

12 [य] शरीरम आपदश चापि विवदन्त्य अविहिंसतः
कथं यात्रा शरीरस्य निरारम्भस्य सेत्स्यति

13 [भी] यथा शरीरं न गलायेन नेयान मृत्युवशं यथा
तथा कर्मसु वर्तेत समर्थॊ धर्मम आचरेत

अध्याय 2
अध्याय 2