अध्याय 247

1 [भी] भूतानां गुणसंख्यानं भूयः पुत्र निशामय
दवैपायन मुखाद भरष्टं शलाघया परयानघ

2 दीप्तानलनिभः पराह भगवान धूम्रवर्चसे
ततॊ ऽहम अपि वक्ष्यामि भूयः पुत्र निदर्शनम

3 भूमेः सथैर्यं पृथुत्वं च काथिन्यं परसवात्मता
गन्धॊ गुरुत्वं शक्तिश च संघातः सथापना धृतिः

4 अपां शैत्यं रसः कलेदॊ दरवत्वं सनेहसौम्यता
जिह्वा विष्यन्दिनी चैव भौमाप्यास्रवणं तथा

5 अग्नेर दुर्धर्षता तेजस तापः पाकः परकाशनम
शौचं रागॊ लघुस तैक्ष्ण्यं दशमं चॊर्ध्वभागिता

6 वायॊर अनियमः सपर्शॊ वादस्थानं सवतन्त्रता
बलं शैघ्र्यं च मॊहश च चेष्टा कर्मकृता भवः

7 आकाशस्य गुणः शब्दॊ वयापित्वं छिद्रतापि च
अनाश्रयम अनालम्बम अव्यक्तम अविकारिता

8 अप्रतीघातता चैव भूतत्वं विकृतानि च
गुणाः पञ्चा शतं परॊक्ताः पञ्च भूतात्मभाविताः

9 चलॊपपत्तिर वयक्तिश च विसर्गः कल्पना कषमा
सद असच चाशुता चैव मनसॊ नव वै गुणाः

10 इष्टानिष्ट विकल्पश च वयवसायः समाधिता
संशयः परतिपत्तिश च बुद्धौ पञ्चेह ये गुणाः

11 [य] कथं पञ्च गुणा बुद्धिः कथं पञ्चेन्द्रिया गुणाः
एतन मे सर्वम आचक्ष्व सूक्ष्मज्ञानं पितामह

12 [भी] आहुः षष्टिं भूतगुणान वै; भूतविशिष्टा नित्यविषक्ताः
भूतविषक्ताश चाक्षरसृष्टाः; पुत्र न नित्यं तद इह वदन्ति

13 तत पुत्र चिन्ता कलितं यद उक्तम; अनागतं वै तव संप्रतीह
भूतार्थ तत्त्वं तद अवाप्य सर्वं; भूतप्रभावाद भव शान्तबुद्धिः

अध्याय 2
अध्याय 2