अध्याय 244

महाभारत संस्कृत - शांतिपर्व

1 [वयास] दवन्द्वानि मॊक्षजिज्ञासुर अर्थधर्माव अनुष्ठितः
वक्त्रा गुणवता शिष्यः शराव्यः पूर्वम इदं महत

2 आकाशं मारुतॊ जयॊतिर आपः पृथ्वी च पञ्चमी
भावाभावौ च कालश च सर्वभूतेषु पञ्चसु

3 अन्तरात्मकम आकाशं तन्मयं शरॊत्रम इन्द्रियम
तस्य शब्दं गुणं विद्यान मूर्ति शास्त्रविधानवित

4 चरणं मारुतात्मेति पराणापानौ च तन्मयौ
सपर्शनं चेन्द्रियं विद्यात तथा सपर्शं च तन्मयम

5 ततः पाकः परकाशश च जयॊतिश चक्षुश च तन्मयम
तस्य रूपं गुणं विद्यात तमॊ ऽनववसितात्मकम

6 परक्लेदः कषुद्रता सनेह इत्य आपॊ हय उपदिश्यते
रसनं चेन्द्रियं जिह्वा रसश चापां गुणॊ मतः

7 संघातः पार्थिवॊ धातुर अस्थि दन्तनखानि च
शमश्रुलॊम च केशाश च सिराः सनायु च चर्म च

8 इन्द्रियं घराणसंज्ञानं नासिकेत्य अभिधीयते
गन्धश चैवेन्द्रियारॊ ऽयं विज्ञेयः पृथिवीमयः

9 उत्तरेषु गुणाः सन्ति सर्वे सर्वेषु चॊत्तराः
पञ्चानां भूतसंघानां संततिं मुनयॊ विदुः

10 मनॊ नवमम एषां तु बुद्धिस तु दशमी समृता
एकादशॊ ऽनतरात्मा च सर्वतः पर उच्यते

11 वयवसायात्मिका बुद्धिर मनॊ वयाकरणात्मकम
कर्मानुमानाद विज्ञेयः स जीवः कषेत्रसंज्ञकः

12 एभिः कालास्तमैर भावैर यः सर्वैः सर्वम अन्वितम
पश्यत्य अकलुषं पराज्ञः स मॊहं नानुवर्तते

अध्याय 2
अध्याय 2