अध्याय 149

महाभारत संस्कृत - आदिपर्व

1 [कुन्ती] न विषादस तवया कार्यॊ भयाद अस्मात कथं चन
उपायः परिदृष्टॊ ऽतर तस्मान मॊक्षाय रक्षसः

2 एकस तव सुतॊ बालः कन्या चैका तपस्विनी
न ते तयॊस तथा पत्न्या गमनं तत्र रॊचये

3 मम पञ्च सुता बरह्मंस तेषाम एकॊ गमिष्यति
तवदर्थं बलिम आदाय तस्य पापस्य रक्षसः

4 [बराह्मण] नाहम एतत करिष्यामि जीवितार्थी कथं चन
बराह्मणस्यातिथेश चैव सवार्थे पराणैर वियॊजनम

5 न तव एतद अकुलीनासु नाधर्मिष्ठासु विद्यते
यद बराह्मणार्थे विसृजेद आत्मानम अपि चात्मजम

6 आत्मनस तु मया शरेयॊ बॊद्धव्यम इति रॊचये
बरह्म वध्यात्म वध्या वा शरेय आत्मवधॊ मम

7 बरह्मवध्या परं पापं निष्कृतिर नात्र विद्यते
अबुद्धिपूर्वं कृत्वापि शरेय आत्मवधॊ मम

8 न तव अहं वधम आकाङ्क्षे सवयम एवात्मनः शुभे
परैः कृते वधे पापं न किं चिन मयि विद्यते

9 अभिसंधिकृते तस्मिन बराह्मणस्य वधे मया
निष्कृतिं न परपश्यामि नृशंसं कषुद्रम एव च

10 आगतस्य गृहे तयागस तथैव शरणार्थिनः
याचमानस्य च वधॊ नृशंसं परमं मतम

11 कुर्यान न निन्दितं कर्म न नृशंसं कदा चन
इति पूर्वे महात्मान आपद धर्मविदॊ विदुः

12 शरेयांस तु सहदारस्य विनाशॊ ऽदय मम सवयम
बराह्मणस्य वधं नाहम अनुमंस्ये कथं चन

13 [कुन्ती] ममाप्य एषा मतिर बरह्मन विप्रा रक्ष्या इति सथिरा
न चाप्य अनिष्टः पुत्रॊ मे यदि पुत्रशतं भवेत

14 न चासौ राक्षसः शक्तॊ मम पुत्र विनाशने
वीर्यवान मन्त्रसिद्धश च तेजस्वी च सुतॊ मम

15 राक्षसाय च तत सर्वं परापयिष्यति भॊजनम
मॊक्षयिष्यति चात्मानम इति मे निश्चिता मतिः

16 समागताश च वीरेण दृष्टपूर्वाश च राक्षसाः
बलवन्तॊ महाकाया निहताश चाप्य अनेकशः

17 न तव इदं केषु चिद बरह्मन वयाहर्तव्यं कथं चन
विद्यार्थिनॊ हि मे पुत्रान विप्रकुर्युः कुतूहलात

18 गुरुणा चाननुज्ञातॊ गराहयेद यं सुतॊ मम
न स कुर्यात तया कार्यं विद्ययेति सतां मतम

19 [वै] एवम उक्तस तु पृथया स विप्रॊ भार्यया सह
हृष्टः संपूजयाम आस तद वाक्यम अमृतॊपमम

20 ततः कुन्ती च विप्रश च सहिताव अनिलात्मजम
तम अब्रूतां कुरुष्वेति स तथेत्य अब्रवीच च तौ

अध्याय 1
अध्याय 1