अध्याय 161

महाभारत संस्कृत - आदिपर्व

1 [ग] अथ तस्याम अदृश्यायां नृपतिः काममॊहितः
पातनं शत्रुसंघानां पपात धरणीतले

2 तस्मिन निपतिते भूमाव अथ सा चारुहासिनी
पुनः पीनायतश्रॊणी दर्शयाम आस तं नृपम

3 अथावभाषे कल्याणी वाचा मधुरया नृपम
तं कुरूणां कुलकरं कामाभिहत चेतसम

4 उत्तिष्ठॊत्तिष्ठ भद्रं ते न तवम अर्हस्य अरिंदम
मॊहं नृपतिशार्दूल गन्तुम आविष्कृतः कषितौ

5 एवम उक्तॊ ऽथ नृपतिर वाचा मधुरया तदा
ददर्श विपुलश्रॊणीं ताम एवाभिमुखे सथिताम

6 अथ ताम असितापाङ्गीम आबभाषे नराधिपः
मन्मथाग्निपरीतात्मा संदिग्धाक्षरया गिरा

7 साधु माम असितापाङ्गे कामार्तं मत्तकाशिनि
भजस्व भजमानं मां पराणा हि परजहन्ति माम

8 तवदर्थं हि विशालाक्षि माम अयं निशितैः शरैः
कामः कमलगर्भाभे परतिविध्यन न शाम्यति

9 गरस्तम एवम अनाक्रन्दे भद्रे काममहाहिना
सा तवं पीनायतश्रॊणिपर्याप्नुहि शुभानने

10 तवय्य अधीना हि मे पराणा किंनरॊद्गीत भाषिणि
चारु सर्वानवद्याङ्गि पद्मेन्दु सदृशानने

11 न हय अहं तवदृते भीरु शक्ष्ये जीवितुम आत्मना
तस्मात कुरु विशालाक्षि मय्य अनुक्रॊशम अङ्गने

12 भक्तं माम असितापाङ्गे न परित्यक्तुम अर्हसि
तवं हि मां परीतियॊगेन तरातुम अर्हसि भामिनि

13 गान्धर्वेण च मां भीरु विवाहेनैहि सुन्दरि
विवाहानां हि रम्भॊरु गान्धर्वः शरेष्ठ उच्यते

14 [तपती] नाहम ईशात्मनॊ राजन कन्यापितृमती हय अहम
मयि चेद अस्ति ते परीतिर याचस्व पितरं मम

15 यथा हि ते मया पराणाः संगृहीता नरेश्वर
दर्शनाद एव भूयस तवं तथा पराणान ममाहरः

16 न चाहम ईशा देहस्य तस्मान नृपतिसत्तम
समीपं नॊपगच्छामि न सवतन्त्रा हि यॊषितः

17 का हि सर्वेषु लॊकेषु विश्रुताभिजनं नृपम
कन्या नाभिलषेन नाथं भर्तारं भक्त वत्सलम

18 तस्माद एवंगते काले याचस्व पितरं मम
आदित्यं परणिपातेन तपसा नियमेन च

19 स चेत कामयते दातुं तव माम अरिमर्दन
भविष्याम्य अथ ते राजन सततं वशवर्तिनी

20 अहं हि तपती नाम सावित्र्य अवरजा सुता
अस्य लॊकप्रदीपस्य सवितुः कषत्रियर्षभ

अध्याय 1
अध्याय 1