अध्याय 159

महाभारत संस्कृत - आदिपर्व

1 [आर्ज] कारणं बरूहि गन्धर्व किं तद येन सम धर्षिताः
यान्तॊ बरह्मविदः सन्तः सर्वे रात्राव अरिंदम

2 [ग] अनग्नयॊ ऽनाहुतयॊ न च विप्र पुरस्कृताः
यूयं ततॊ धर्षिताः सथ मया पाण्डवनन्दन

3 यक्षराक्षस गन्धर्वाः पिशाचॊरगमानवाः
विस्तरं कुरुवंशस्य शरीमतः कथयन्ति ते

4 नारदप्रभृतीनां च देवर्षीणां मया शरुतम
गुणान कथयतां वीर पूर्वेषां तव धीमताम

5 सवयं चापि मया दृष्टश चरता सागराम्बराम
इमां वसुमतीं कृत्स्नां परभावः सवकुलस्य ते

6 वेदे धनुषि चाचार्यम अभिजानामि ते ऽरजुन
विश्रुतं तरिषु लॊकेषु भारद्वाजं यशस्विनम

7 धर्मं वायुं च शक्रं च विजानाम्य अश्विनौ तथा
पाण्डुं च कुरुशार्दूल षड एतान कुलवर्धनान
पितॄन एतान अहं पार्थ देव मानुषसात्तमान

8 दिव्यात्मानॊ महात्मानः सर्वशस्त्रभृतां वराः
भवन्तॊ भरातरः शूराः सर्वे सुचरितव्रताः

9 उत्तमां तु मनॊ बुद्धिं भवतां भावितात्मनाम
जानन्न अपि च वः पार्थ कृतवान इह धर्षणाम

10 सत्री सकाशे च कौरव्य न पुमान कषन्तुम अर्हति
धर्षणाम आत्मनः पश्यन बाहुद्रविणम आश्रितः

11 नक्तं च बलम अस्माकं भूय एवाभिवर्धते
यतस ततॊ मां कौन्तेय सदारं मन्युर आविशत

12 सॊ ऽहं तवयेह विजितः संख्ये तापत्यवर्धन
येन तेनेह विधिना कीर्त्यमानं निबॊध मे

13 बरह्मचर्यं परॊ धर्मः स चापि नियतस तवयि
यस्मात तस्माद अहं पार्थ रणे ऽसमिन विजितस तवया

14 यस तु सयात कषत्रियः कश चित कामवृत्तः परंतप
नक्तं च युधि युध्येत न स जीवेत कथं चन

15 यस तु सयात कामवृत्तॊ ऽपि राजा तापत्य संगरे
जयेन नक्तंचरान सर्वान स पुरॊहित धूर गतः

16 तस्मात तापत्य यत किं चिन नृणां शरेय इहेप्सितम
तस्मिन कर्मणि यॊक्तव्या दान्तात्मानः पुरॊहिताः

17 वेदे षडङ्गे निरताः शुचयः सत्यवादिनः
धर्मात्मानः कृतात्मानः सयुर नृपाणां पुरॊहिताः

18 जयश च नियतॊ राज्ञः सवर्गश च सयाद अनन्तरम
यस्य सयाद धर्मविद वाग्मी पुरॊधाः शीलवाञ शुचिः

19 लाभं लब्धुम अलब्धं हि लब्धं च परिरक्षितुम
पुरॊहितं परकुर्वीत राजा गुणसमन्वितम

20 पुरॊहित मते तिष्ठेद य इच्छेत पृथिवीं नृपः
पराप्तुं मेरुवरॊत्तंसां सर्वशः सागराम्बराम

21 न हि केवलशौर्येण तापत्याभिजनेन च
जयेद अब्राह्मणः कश चिद भूमिं भूमिपतिः कव चित

22 तस्माद एवं विजानीहि कुरूणां वंशवर्धन
बराह्मण परमुखं राज्यं शक्यं पालयितुं चिरम

अध्याय 1
अध्याय 1