अध्याय 177

महाभारत संस्कृत - आदिपर्व

1 [धृ] दुर्यॊधनॊ दुर्विषहॊ दुर्मुखॊ दुष्प्रधर्षणः
विविंशतिर विकर्णश च सहॊ दुःशासनः समः

2 युयुत्सुर वातवेगश च भीमवेगधरस तथा
उग्रायुधॊ बलाकी च कनकायुर विरॊचनः

3 सुकुण्डलश चित्रसेनः सुवर्चाः कनकध्वजः
नन्दकॊ बाहुशाली च कुण्डजॊ विकटस तथा

4 एते चान्ये च बहवॊ धार्तराट्रा महाबलाः
कर्णेन सहिता वीरास तवदर्थं समुपागताः
शतसंख्या महात्मानः परथिताः कषत्रियर्षभाः

5 शकुनिश च बलश चैव वृषकॊ ऽथ बृहद्बलः
एते गान्धर राजस्य सुताः सर्वे समागताः

6 अश्वत्थामा च भॊजश च सर्वशस्त्रभृतां वरौ
समवेतौ महात्मानौ तवदर्थे समलंकृतौ

7 बृहन्तॊ मणिमांश चैव दण्डधारश च वीर्यवान
सहदेवॊ जयत्सेनॊ मेघसंधिश च मागधः

8 विराटः सह पुत्राभ्यां शङ्खेनैवॊत्तरेण च
वार्धक्षेमिः सुवर्चाश च सेना बिन्दुश च पार्थिवः

9 अभिभूः सह पुत्रेण सुदाम्ना च सुवर्चसा
सुमित्रः सुकुमारश च वृकः सत्यधृतिस तथा

10 सूर्यध्वजॊ रॊचमानॊ नीलश चित्रायुधस तथा
अंशुमांश चेकितानश च शरेणिमांश च महाबलः

11 समुद्रसेनपुत्रश च चन्द्र सेनः परतापवान
जलसंधः पिता पुत्रौ सुदण्डॊ दण्ड एव च

12 पौण्ड्रकॊ वासुदेवश च भगदत्तश च वीर्यवान
कलिङ्गस ताम्रलिप्तश च पत्तनाधिपतिस तथा

13 मद्रराजस तथा शल्यः सहपुत्रॊ महारथः
रुक्माङ्गदेन वीरेण तथा रुक्मरथेन च

14 कौरव्यः सॊमदत्तश च पुत्राश चास्य महारथाः
समवेतास तरयः शूरा भूरिर भूरिश्रवाः शलः

15 सुदक्षिणश च काम्बॊजॊ दृढधन्वा च कौरवः
बृहद्बलः सुषेणश च शिबिर औशीनरस तथा

16 संकर्षणॊ वासुदेवॊ रौक्मिणेयश च वीर्यवान
साम्बश च चारु देष्णश च सारणॊ ऽथ गदस तथा

17 अक्रूरः सात्यकिश चैव उद्धवश च महाबलः
कृतवर्मा च हार्दिक्यः पृथुर विपृथुर एव च

18 विडूरथश च कङ्कश च समीकः सारमेजयः
वीरॊ वातपतिश चैव झिल्ली पिण्डारकस तथा
उशीनरश च विक्रान्तॊ वृष्णयस ते परकीर्तिताः

19 भगीरथॊ बृहत कषत्रः सैन्धवश च जयद्रथः
बृहद्रथॊ बाह्लिकश च शरुतायुश च महारथः

20 उलूकः कैतवॊ राजा चित्राङ्गद शुभाङ्गदौ
वत्स राजश च धृतिमान कॊसलाधिपतिस तथा

21 एते चान्ये च बहवॊ नानाजनपदेश्वराः
तवदर्थम आगता भद्रे कषत्रियाः परथिता भुवि

22 एते वेत्स्यन्न्ति विक्रान्तास तवदर्थं लक्ष्यम उत्तमम
विध्येत य इमं लक्ष्यं वरयेथाः शुभे ऽदय तम

अध्याय 1
अध्याय 3