अध्याय 136

महाभारत संस्कृत - आदिपर्व

1 [वै] तांस तु दृष्ट्वा सुमनसः परिसंवत्सरॊषितान
विश्वस्तान इव संलक्ष्य हर्षं चक्रे पुरॊचनः

2 पुरॊचने तथा हृष्टे कौन्तेयॊ ऽथ युधिष्ठिरः
भीमसेनार्जुनौ चैव यमौ चॊवाच धर्मवित

3 अस्मान अयं सुविश्वस्तान वेत्ति पापः पुरॊचनः
वञ्चितॊ ऽयं नृशंसात्मा कालं मन्ये पलायने

4 आयुधागारम आदीप्य दग्ध्वा चैव पुरॊचनम
षट पराणिनॊ निधायेह दरवामॊ ऽनभिलक्षिताः

5 अथ दानापदेशेन कुन्ती बराह्मण भॊजनम
चक्रे निशि महद राजन्न आजग्मुस तत्र यॊषितः

6 ता विहृत्य यथाकामं भुक्त्वा पीत्वा च भारत
जग्मुर निशि गृहान एव समनुज्ञाप्य माधवीम

7 निषादी पञ्च पुत्रा तु तस्मिन भॊज्ये यदृच्छया
अन्नार्थिनी समभ्यागात सपुत्रा कालचॊदिता

8 सा पीत्वा मदिरां मत्ता सपुत्रा मदविह्वला
सह सर्वैः सुतै राजंस तस्मिन्न एव निवेशने
सुष्वाप विगतज्ञाना मृतकल्पा नराधिप

9 अथ परवाते तुमुले निशि सुप्ते जने विभॊ
तद उपादीपयद भीमः शेते यत्र पुरॊचनः

10 ततः परतापः सुमहाञ शब्दश चैव विभावसॊः
परादुरासीत तदा तेन बुबुधे सजनव्रजः

11 [पौराह] दुर्यॊधन परयुक्तेन पापेनाकृतबुद्धिना
गृहम आत्मविनाशाय कारितं दाहितं च यत

12 अहॊ धिग धृतराष्ट्रस्य बुद्धिर नातिसमञ्जसी
यः शुचीन पाण्डवान बालान दाहयाम आस मन्त्रिणा

13 दिष्ट्या तव इदानीं पापात्मा दग्धॊ ऽयम अतिदुर्मतिः
अनागसः सुविश्वस्तान यॊ ददाह नरॊत्तमान

14 [वै] एवं ते विलपन्ति सम वारणावतका जनाः
परिवार्य गृहं तच च तस्थू रात्रौ समन्ततः

15 पाण्डवाश चापि ते राजन मात्रा सह सुदुःखिताः
बिलेन तेन निर्गत्य जग्मुर गूढम अलक्षिताः

16 तेन निद्रॊपरॊधेन साध्वसेन च पाण्डवाः
न शेकुः सहसा गन्तुं सह मात्रा परंतपाः

17 भीमसेनस तु राजेन्द्र भीमवेगपराक्रमः
जगाम भरातॄन आदाय सर्वान मातरम एव च

18 सकन्धम आरॊप्य जननीं यमाव अङ्केन वीर्यवान
पार्थौ गृहीत्वा पाणिभ्यां भरातरौ सुमहाबलौ

19 तरसा पादपान भञ्जन महीं पद्भ्यां विदारयन
स जगामाशु तेजस्वी वातरंहा वृकॊदरः

अध्याय 1
अध्याय 1