अध्याय 188

महाभारत संस्कृत - आदिपर्व

1 [वै] ततस ते पाण्डवाः सर्वे पाञ्चाल्यश च महायशाः
परत्युत्थाय महात्मानं कृष्णं दृष्ट्वाभ्यपूजयन

2 परतिनन्द्य स तान सर्वन पृष्ट्वा कुशलम अन्ततः
आसने काञ्चने शुभ्रे निषसाद महामनाः

3 अनुज्ञातास तु ते सर्वे कृष्णेनामित तेजसा
आसनेषु महार्हेषु निषेदुर दविपदां वराः

4 ततॊ मुहूर्तान मधुरां वाणीम उच्चार्य पार्षतः
पप्रच्छ तं महात्मानं दरौपद्य अर्थे विशां पतिः

5 कथम एका बहूनां सयान न च सयाद धर्मसंकरः
एतन नॊ भगवान सर्वं परब्रवीतु यथातथम

6 [वयास] अस्मिन धर्मे विप्रलम्भे लॊकवेद विरॊधके
यस्य यस्य मतं यद यच छरॊतुम इच्छामि तस्य तत

7 [दरुपद] अधर्मॊ ऽयं मम मतॊ विरुद्धॊ लॊकवेदयॊः
न हय एका विद्यते पत्नी बहूनां दविजसत्तम

8 न चाप्य आचरितः पूर्वैर अयं धर्मॊ महात्मभिः
न च धर्मॊ ऽपय अनेकस्थश चरितव्यः सनातनः

9 अतॊ नाहं करॊम्य एवं वयवसायं करियां परति
धर्मसंदेह संदिग्धं परतिभाति हि माम इदम

10 [धृ] यवीयसः कथं भार्यां जयेष्ठॊ भराता दविजर्षभ
बरह्मन समभिवर्तेत सद्वृत्तः संस तपॊधन

11 न तु धर्मस्य सूक्ष्मत्वाद गतिं विद्मः कथं चन
अधर्मॊ धर्म इति वा वयवसायॊ न शक्यते

12 कर्तुम अस्मद्विधैर बरह्मंस ततॊ न वयवसाम्य अहम
पञ्चानां महिषी कृष्णा भवत्व इति कथं चन

13 [य] न मे वाग अनृतं पराह नाधर्मे धीयते मतिः
वर्तते हि मनॊ मे ऽतर नैषॊ ऽधर्मः कथं चन

14 शरूयते हि पुराणे ऽपि जटिला नाम गौतमी
ऋषीन अध्यासितवती सप्त धर्मभृतां वर

15 गुरॊश च वचनं पराहुर धर्मं धर्मज्ञ सत्तम
गुरूणां चैव सर्वेषां जनित्री परमॊ गुरुः

16 सा चाप्य उक्तवती वाचं भैक्षवद भुज्यताम इति
तस्माद एतद अहं मन्ये धर्मं दविज वरॊत्तम

17 [कुन्ती] एवम एतद यथाहायं धर्मचारी युधिष्ठिरः
अनृतान मे भयं तीव्रं मुच्येयम अनृतात कथम

18 [वयास] अनृतान मॊक्ष्यसे भद्रे धर्मश चैव सनातनः
न तु वक्ष्यामि सर्वेषां पाञ्चाल शृणु मे सवयम

19 यथायं विहितॊ धर्मॊ यतश चायं सनातनः
यथा च पराह कौन्तेयस तथा धर्मॊ न संशयः

20 [वै] तत उत्थाय भगवान वयासॊ दवैपायनः परभुः
करे गृहीत्वा राजानं राजवेश्म समाविशत

21 पाण्डवाश चापि कुन्ती च धृष्टद्युम्नश च पार्षतः
विचेतसस ते तत्रैव परतीक्षन्ते सम ताव उभौ

22 ततॊ दवैपायनस तस्मै नरेन्द्राय महात्मने
आचख्यौ तद यथा धर्मॊ बहूनाम एकपत्निता

अध्याय 1
अध्याय 1