अध्याय 178

महाभारत संस्कृत - आदिपर्व

1 [वै] ते ऽलंकृताः कुण्डलिनॊ युवानः; परस्परं सपर्धमानाः समेताः
अस्त्रं बलं चात्मनि मन्यमानाः; सर्वे समुत्पेतुर अहं कृतेन

2 रूपेण वीर्येण कुलेन चैव; धर्मेण चैवापि च यौवनेन
समृद्धदर्पा मदवेगभिन्ना; मत्ता यथा हैमवता गजेन्द्राः

3 परस्परं सपर्धया परेक्षमाणाः; संकल्पजेनापि परिप्लुताङ्गाः
कृष्णा ममैषेत्य अभिभाषमाणा; नृपासनेभ्यः सहसॊपतस्थुः

4 ते कषत्रिया रङ्ग गताः समेता; जिगीषमाणा दरुपदात्मजां ताम
चकाशिरे पर्वतराजकन्याम; उमां यथा देवगणाः समेताः

5 कन्दर्प बाणाभिनिपीडिताङ्गाः; कृष्णागतैस ते हृदयैर नरेन्द्राः
रङ्गावतीर्णा दरुपदात्मजार्थं; दवेष्यान हि चक्रुः सुहृदॊ ऽपि तत्र

6 अथाययुर देवगणा विमानै; रुद्रादित्या वसवॊ ऽथाश्विनौ च
साध्याश च सर्वे मरुतस तथैव; यमं पुरस्कृत्य धनेश्वरं च

7 दैत्याः सुपर्णाश च महॊरगश च; देवर्षयॊ गुह्यकाश चारणाश च
विश्वावसुर नारद पर्वतौ च; गन्धर्वमुख्याश च सहाप्सरॊभिः

8 हलायुधस तत्र च केशवश च; वृष्ण्यन्धकाश चैव यथा परधानाः
परेक्षां सम चक्रुर यदुपुंगवास ते; सथिताश च कृष्णस्य मते बभूवुः

9 दृष्ट्वा हि तान मत्तगजेन्द्र रूपान; पञ्चाभिपद्मान इव वारणेन्द्रान
भस्मावृताङ्गान इव हव्यवाहान; पार्थान परदध्यौ स यदुप्रवीरः

10 शशंस रामाय युधिष्ठिरं च; भीमं च जिष्णुं च यमौ च वीरौ
शनैः शनैस तांश च निरीक्ष्य रामॊ; जनार्दनं परीतमना ददर्श

11 अन्ये तु नाना नृपपुत्रपौत्राः; कृष्णा गतैर नेत्रमनः सवभावैः
वयायच्छमाना ददृशुर भरमन्तीं; संदष्ट दन्तच छदताम्रवक्त्राः

12 तथैव पार्थाः पृथु बाहवस ते; वीरौ यमौ चैव महानुभावौ
तां दरौपदीं परेक्ष्य तदा सम सर्वे; कन्दर्प बाणाभिहता बभूवुः

13 देवर्षिगन्धर्वसमाकुलं तत; सुपर्णनागासुरसिद्धजुष्टम
दिव्येन गन्धेन समाकुलं च; दिव्यैश च माल्यैर अवकीर्यमाणम

14 महास्वनैर दुन्दुभिनादितैश च; बभूव तत संकुलम अन्तरिक्षम
विमानसंबाधम अभूत समन्तात; सवेणु वीणा पणवानुनादम

15 ततस तु ते राजगणाः करमेण; कृष्णा निमित्तं नृप विक्रमन्तः
तत कारुमुकं संहननॊपपन्नं; सज्यं न शेकुस तरसापि कर्तुम

16 ते विक्रमन्तः सफुरता दृढेन; निष्कृष्यमाणा धनुषा नरेन्द्राः
विचेष्टमाना धरणीतलस्था; दीना अदृश्यन्त विभग्न चित्ताः

17 हाहाकृतं तद धनुषा दृढेन; निष्पिष्टभग्नाङ्गद कुण्डलं च
कृष्णा निमित्तं विनिवृत्तभावं; राज्ञां तदा मण्डलम आर्तम आसीत

18 तस्मिंस तु संभ्रान्तजने समाजे; निक्षिप्तवादेषु नराधिपेषु
कुन्तीसुतॊ जिष्णुर इयेष कर्तुं; सज्यं धनुस तत सशरं स वीरः

अध्याय 1
अध्याय 1