अध्याय 184

महाभारत संस्कृत - आदिपर्व

1 [वै] धृष्टद्युम्नस तु पाञ्चाल्यः पृष्ठतः कुरुनन्दनौ
अन्वगच्छत तदा यान्तौ भार्गवस्य निवेशनम

2 सॊ ऽजञायमानः पुरुषान अवधाय समन्ततः
सवयम आरान निविष्टॊ ऽभूद भार्गवस्य निवेशने

3 साये ऽथ भीमस तु रिपुप्रमाथी; जिष्णुर यमौ चापि महानुभावौ
भैक्षं चरित्वा तु युधिष्ठिराय; निवेदयां चक्रुर अदीनसत्त्वाः

4 ततस तु कुन्ती दरुपदात्मजां; ताम उवाच काले वचनं वदान्या
अतॊ ऽगरम आदाय कुरुष्व भद्रे; बलिं च विप्राय च देहि भिक्षाम

5 ये चान्नम इच्छन्ति ददस्व तेभ्यः; परिश्रिता ये परितॊ मनुष्याः
ततश च शेषं परविभज्य शीघ्रम; अर्धं चतुर्णां मम चात्मनश च

6 अर्धं च भीमाय ददाहि भद्रे; य एष मत्तर्षभ तुल्यरूपः
शयामॊ युवा संहननॊपपन्न; एषॊ हि वीरॊ बहुभुक सदैव

7 सा हृष्टरूपैव तु राजपुत्री; तस्या वचः साध्व अविशङ्कमाना
यथावद उक्तं परचकार साध्वी; ते चापि सर्वे ऽभयवजह्रुर अन्नम

8 कुशैस तु भूमौ शयनं चकार; माद्री सुतः सहदेवस तरस्वी
यथात्मीयान्य अजिनानि सर्वे; संस्तीर्य वीराः सुषुपुर धरण्याम

9 अगस्त्यशास्ताम अभितॊ दिशं तु; शिरांसि तेषां कुरुसत्तमानाम
कुन्ती पुरस्तात तु बभूव तेषां; कृष्णा तिरश चैव बभूव पत्तः

10 अशेत भूमौ सह पाण्डुपुत्रैः; पादॊपधानेव कृता कुशेषु
न तत्र दुःखं च बभूव तस्या; न चावमेने कुरुपुंगवांस तान

11 ते तत्र शूराः कथयां बभूवुः; कथा विचित्राः पृतनाधिकाराः
अस्त्राणि दिव्यानि रथांश च नागान; खड्गान गदाश चापि परश्वधांश च

12 तेषां कथास ताः परिकीर्त्यमानाः; पाञ्चालराजस्य सुतस तदानीम
शुश्राव कृष्णां च तथा निषण्णां; ते चापि सर्वे ददृशुर मनुष्याः

13 धृष्टद्युम्नॊ राजपुत्रस तु सर्वं; वृत्तं तेषां कथितं चैव रात्रौ
सर्वं राज्ञे दरुपदायाखिलेन; निवेदयिष्यंस तवरितॊ जगाम

14 पाञ्चालराजस तु विषण्णरूपस; तान पाण्डवान अप्रतिविन्दमानः
धृष्टद्युम्नं पर्यपृच्छन महात्मा; कव सा गता केन नीता च कृष्णा

15 कच चिन न शूद्रेण न हीनजेन; वैश्येन वा करदेनॊपपन्ना
कच चित पदं मूर्ध्नि न मे निदिग्धं; कच चिन माला पतिता न शमशाने

16 कच चित सवर्ण परवरॊ मनुष्य; उद्रिक्त वर्कॊ ऽपय उत वेह कच चित
कच चिन न वामॊ मम मूर्ध्नि पादः; कृष्णाभिमर्शेन कृतॊ ऽदय पुत्र

17 कच चिच च यक्ष्ये परमप्रप्रीतः; संयुज्य पार्थेन नरर्षभेण
बरवीहि तत्त्वेन महानुभावः; कॊ ऽसौ विजेता दुहितुर ममाद्य

18 विचित्रवीर्यस्य तु कच चिद अद्य; कुरुप्रवीरस्य धरन्ति पुत्राः
कच चित तु पार्थेन यवीयसाद्य; धनुर गृहीतं निहतं च लक्ष्यम

अध्याय 1
अध्याय 1